SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं - १२९ खेजसमयडिया ओआणुपुबीओ एमसमयद्विईयाओअणाणुपुवीओ दुसमयद्विईया ओअवत्तव्यगाई से तं नेगम-ववहाराणं अडपयपरूवणया एयाए णं नेगम-ववहाराणं अट्ठपयपरूवणयाए किं पओपणं एयाएणं नेगम-यवहाराणं अट्ठपयपरूवयणाए भंगसमुक्कित्तणया का 19001-207 (१३०) से किं तं नेगमववहाराणं भंगसममुक्कित्तणया नेगम-यवहाराणं भंगसमुक्कितणया - अस्थि आणुपुवी अस्थिअणाणुपुवी अस्थिअक्तव्वए एवं दव्वाणुपुविगमेणं कालाजुपुच्चीए वि ते चैव छब्बीसं मंगा माणियव्या जाव से तं नेगम-ववहाराणं भंगसमुक्कित्तणया एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणायाए कि पओयणं एयाए णं नेगम-ववहाराणं मंगसमुक्कितणयाए भंगोवदंसणया कज्जइ । १०८/-108 (१३१) से किं तं नेगम-ववहाराणं भंगोवदंसणया नेगम-ववहाराणं मंगोवदंसणया तिसिमयईएआणुपुथ्वी एगसमयईिए अणाणुपुदी दुसमयईिएअवत्तव्यए तिसमयडिईयाओआणुपृथ्वीओ एगसमयईियाओअणाणुपुवीओ दुसमयद्विईयाओअवत्तव्वगाई अहवा तिसमयईिए य एगसमयइइईए य आणुपुब्वी य अणाणुपुवी य एवं तहा चैव दव्वाणुपुविगमेणं छव्वीसं मंगा भाणियव्या जाव से तं नेगम-ववहाराणं भंगोवदंसणया ११०९/ 108 (१३२) से किं तं समोयारे समोयारे- नेगम-ववहाराणं आणुपुव्विदव्वाई कहिं समोयरंतिकिकं आणुपुव्विदव्वेहिं सभोयरंति - पुछा नेगम-यवहाराणं आणुपुव्विदव्वाई आणुपुब्विदव्वेहिं समोयरति नो अणाणुपुव्विदव्वेहिं समोयरंति नो अवत्तव्वगदव्वेहिं समोयरंति एवं श्रेणि वि साणे समोयरंति से तं समोयारे | 990/- 110 4513 (१३३) से किं तं अनुगमे अनुगमे नवविहे पत्रत्ते तं जहा-1999-91-111.1 (१३४) संतपयपरूवणया दव्वपमाणं च खेत फुसणा य 10 कालो य अंतर भाग भाव अप्पाचहुं चैव 1194-RII-15-R (१३५) नेगम - ववहाराणं आणुपुव्विदव्वाइं किं अत्थि नत्थि नियमा अत्थि एवं दोणि वि नेगम-ववहाराणं आणुपुव्विदव्वा किं संखेखाई असंखेझाई अनंताई नो संखेखाई असंखेखाई नो अनंताई एवं दोणि वि नेगम-ववहाराणं आणुपुव्विदव्वाई लोगस्स कति भागे होजा-किं संखेचभागे होज्जा असंखेज्जइमागे होजा संखेखेसु भागेसु होखा असंखेोस भागेसु होज्जा सव्वलोए होजाएगदव्वं पा लोगस्स संखेमागे या होखा असंखेइमागे या होया संखेजेसु भागेषु वा होजा असंखेजेसु मानेसु वा होजा देसूणे लोए या होजा नाणादव्वाइं पहुच नियमा सव्वलोए होखा एवं दोण्णि वि एवं फुसणा वि नेगम-ववहाराणं आणुपुव्विदव्वाई काल केवझिरं होति एगदव्वं पडुन जहणेणं तिण्णि समया उक्कोलेणं असंखेजं कालं नाणादव्वाइं पहुच सव्वद्धा नेगमववहाराणं अणाणुपुव्विदव्वाइं कालओ केषचिरं होति एगदव्वं प ुच अजहण्णमणुक्कोसेणं एक्कं समयं नाणादव्वाई प ुच सव्वखा नेगम-ववहाराणं अवत्तव्यगदव्बाई कालओ केवधिरं होति एगदव्वं पडु अजहम्ममणुक्कोसेणं दो समयं नापादव्याइं पहुच सव्वा नेगम-ववहाराणं आणुपुव्विदव्वाणं अंतरं कालओ केवचिरं होइ एगदव्यं पहुच जहण्णेणं एवं समयं उक्कोसेणं दो समया नाणादव्वाइं पहुच नत्थि अंतरं नेगम-यवहाराणं अणाणुपुव्विदव्वाणं अंत कालओ केवधिरं होई एगदव्वं पच जहण्णेणं दो समया उक्कोसेणं असंखेचं कालं नामादव्वाई पहुच नत्थि अंतरं नेगम-ववहाराणं अवत्तव्यगदव्याणं अंतरं कालओ केवचिर होइ एगदव्वं पडुझ For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy