SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ अनुओगवारा (११४ ) आणुपुवीओ संखे परसोगाढा आणुपुब्बीओ असंखेजपएसोगाढा आणुपुच्चीओ एगपएसोगाढा अणाणुपुवीओ दुवएसोगाढा अवत्तव्यगाई से तं नेगम-ववहाराणं अट्ठपयपरूवणया एयाए णं नेगम-ववहाराणं अडपयपरूवणयाए किं पओयणं एथाए णं नेगमववहाराणं अनुपयपरूवणयाए भंगसमुक्कित्तणया कज्जइ से किं तं नेगम-ववहाराणं भंगसमुक्कित्तणया नेगमववहाराणं भंगसमुक्किित्तणया अत्थि आणुपुब्बी अस्थि अणाणुपुबी अत्थि अवत्तव्यए एवं दव्वाणुपुविगमेणं खेत्ताणुपुब्बीए वि ते चेव छत्दीसं मंगा भाणियव्वा जाव से तं नेगम-ववहाराणं भंगसमुक्कित्तणया एयाए णं नेगम-ववहाराणं भंगसमुक्कित्तणयाए किं पयणं एयाए जं नेगमववहाराणं भंगसमुक्कित्तणयाए भंगोवदंसणया कीरइ से किं तं नेगम-ववहाराणं भंगोबदंसणया नेगम-ववहाराणं मंगोवदंसणया तिपएसोगाढे आणुपुव्वी एगपएसोगाढे अणापुबी एगपएसोगाअणाणुपब्बी दुपएसोगाढे अवत्तब्बए तिपएसोगाटे आणुपुब्बीओ एगपएसोगाढाअगाणुपुच्चीओ दुपएसोगाढा अवत्तव्वयाई अहवा तिपएसोगाढे य एगपएसोगाढे य आणुपुदी य अणाणुपुच्चीय एवं तहा चैव दव्याणुपुव्विगमेणं छव्वीसं मंगा माणियव्या जाव से तं नेगमयवहाराणं भंगोवदंसणया से किं तं समोयारे समोयारे- नेगम-ववहाराणं आणुपुच्चिदच्बाई कहिं समोयरंति - किं आणुपुव्विदव्वेहिं समोयरंति अणाणुपुव्विदव्वेहिं समोयरंति अवत्तव्वयदव्येहिं समोयरंति नेगम-ववहाराणं आणुपुव्विदव्यानं आणुपुव्विदव्वेहिं समोयरंति नो अणाणुपुव्विदेहिं समोयरंति नो अवत्तव्वयदव्वेहिं समोयरंति एवं दोणि वि सट्टाणे समोयरंति त्ति माणियव्वं से तं समोयारे से किं तं अनुगमे अनुगमे नवविहे पत्रत्ते तं जहा ।१०१-११ ( ११५) संतपयपरूवणया दव्वपमाणं च खेत्त फुसणाय कालो य अंतरं भाग माव अप्पाबहुं चेव 119011-10 (११६) नेगम-ववहाराणं आणुपुव्विदव्वाइं किं अत्थि नत्थि नियमा अत्थि एवं दोण्णि वि नेगम-वधहाराणं आणुपुव्विदव्वाइं किं संखेज्जानं असंखेखाई अनंताई नो संखेजाई असंखेजाई नो अनंताई एवं दोणि वि नेगम-ववहाराणं आणुपुव्विदव्वाई लोगस्स कति मागे होखा-किं संखेखाइ मागे होजा असंखेजइमागे होज्जा संखजेषु भागेसु होज्जा असंखेज्जेसु भागेषु होजा सव्वलोए होजा एगदव्वं पच लोगस्स संखेजड़भागे वा होज्जा असंखेलमागे वा होज्जा संखेज्जेसु भागेसु वा होजा असंखेोसु भागेसु या होना देसूणे लोए वा होज्जा नाणादव्वाइं पडुध नियमा सव्वलोए होजा नेगमववहाराणं अणाणुपुव्विदव्वाणं पुच्छा एगदव्यं पहुच नो संखेजड़भागे होजा असंखेजड़भागे होगा नो संखेजेसु भागेषु होजा नो असंखेजेसु भागेसु होद्धा नो सव्वलोए होजा नापादव्वाइं पहुच नियमा सव्वलोए होज्जा एवं अवत्तब्बगदव्वाणि वि भाणियव्वाणि नेगम-ववहाराणं आणुपुच्चिदव्वाई लोगस्स कति भागं फुसंति किं संखेजड़भागं फुसंति असंखेजड़भागं फुसंति संखेजे भागे फुर्सति असंखेचे भागे फुसंति सव्वलोगं फुसंति एगदव्वं पडुच संखेज्जइभागं वा फुति असंखेइभागं वा फुर्सति संखेज्जे मागे वा फुति असंखेज्जे मागे वा फुर्सति देसूणं लोगं वा फुति नाणादव्वाइं प ुच नियमा सव्वलोगं फुसंति अणाणुपुच्चिदव्वाइं अवतव्वगदव्वाइं च जहा खेत्तं नवरं फुसणा भाणियव्वा नेगम-ववहाराणं आणुपुब्विदच्चाई कालओ केवखिरं होति एगदव्वं पहुच जहणं एवं सवं उक्कोसेणं असंखेचं कालं नाणादव्वाइं पहुच नियमा सव्वद्धा एवं दोणि वि नेगम चबहाराणं आणुपुव्विदव्वाणं अंतरं कालओ केवचिरं होइ एगदव्वं पहुच जहणेणं एगं For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy