SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडुछ लोगस्स संखेनइभागे वा होजा असंखेनइमागे का होझा संखेनेसु भागेसु वा होजा असंखे सु भागेसु वा होजा सव्यलोए वा होछा नाणादव्वाइं पहुंच नियमा सव्वलोए होजा नेगमयवहाराणं अणाणुपुब्बिदव्याई लोगस्स कति भागे होजा-कि संखेनइमागे होना असंखेअइमागे होजा संखेन्जेसु भागेसु होझा असंखेजेसु भागेसु होझा सव्वलोए होगा एगदव्वं पडुछ लोगस्स नो संखेशइभागे होता असंखेजइमागे होझा नो संखेमेसु भागेसु होजा नो असंखेजेसु भागेसु होजा नो सव्वलोए होआ नाणादव्वाइं पडुछ नियमा सव्वलोए होजा एवं अवत्तबगदव्याणि वि।८३1-85 (१५) नेगम-ववहाराणं आणुपुग्विदव्याई लोगस्स कति मागं फुसंति-किं संखेाइमागं फुसंति असंखेइमागं फुसंति संखेजे मागे फुसंति असंखेने मागे फुसंति सव्वलोगं फुसंति एगदव्यं पडुछ लोगस्स संखेनइभागं वा फुसंति असंखेअइमागं वा फुसंति संखेने मागे वा फुसंति असंखेने भागे वा फुसंति सव्वलोग वा फुसति नाणादव्याई पडुछ नियमा सव्वलोग फुसंति नेगमववहाराणं अणाणुपुज्यिदव्याणं पुछा एगदव्वं पहुंच नो संखेजइभागं फुसंति असंखेअइभार्ग फुसति नो संखेने भागे फुसंति नो असंखेने भागे फुसंति नौ सव्वलोगं फुसंति नाणादव्याई पहुंच नियमा सव्वलोगं फुसंति एवं अवत्तव्वदव्वाणि वि माणियव्याणिI184 (६) नेगम-वयहाराणं आणुपुविदव्वाई कालओ केवचिरं होतिएगदब्बं पडुध जहणण एणं समयं उक्कोसेणं असंखेझं कालं नामादब्वाइं पडुछ नियमा सम्बद्धा एवं दोणि वि अणाणुपुविदव्वाइंअवत्तव्यगदव्याइंघ एवं क्षेवभाणिअव्याइं८५1-88 (१७) नेगम-यवहाराणं आणुपुब्बिदव्याणं अंतरं कालो केवगिरं होइ एगदलं पडुच्च जहण्णेणं एगं समयं उककोसेणं अनंत कालं नाणादव्याइं पडुच्च नत्यि अंतर नेगम-ववहाराणं अणाणुपुब्बिदव्वाणं अंतरं कालओ केवचिरं होइ एगदन्नं पडुध जहण्णेणं एगं समयं उक्कोसेणं असंखेनं कालं नाणादच्याई पड्डुल नत्यि अंतर नेगम ववहाराणं अवत्तब्बगदव्याणं अंतरं पुच्छा० एगदव्वंपडुचजहणेणे एगसमयं उक्कोसेणं अनंतकालंनाणादव्याइंपडु नत्यि अंतरं१८६/-88 (१८) नेगम-यवहाराणं आणुपुविदयाई सेसदव्वाणं कइ मागे होगा कि संखेनइ भागे होजा असंखेजमागे होज्जा संखेजेसु भागेसु होझा असंखेनेसु भागेसु होला नो संखेजइभागे होजा नो असंखेजइमागे होला नी संखेनेसु मागेसु होजा नियमा असंखेजेसु भागेसु होजा नेगमबदहाराणं अणाणुपुब्बिदव्याइं सेसदव्वाणं कई भागे होगा-किं संखेअइमागे होना असंखेअभागे होजा संखेजेसु मागेसु होझा असंखेजेसु मागेसु होला नो संखेजइमागे होजा असंखेनइमागे होगा नो संखेनेसु भागेसु होज्जा नो असंखे सुभागेसु होला एवं अवत्तव्यगदव्याणि विभा०।८७1-87 (२९) नेगम-ववहाराणं आणुपुव्यिदव्वाई कयरम्मि मावे होआ-किं उदइए मावे होजा उपसमिए भावे होजा खइए भावे होगा खओवसमिए मावे होझा पारिणामिए मावे होला सनिवाइए भावे होझा नियमा साइपारिणामि भावे होआ अण्णाणुपुलिदव्याणि ।८८1-88 (१००) एएसि णं नेगम-ववहाराणं आणुपुदिदव्याणं अणाणुपुविदव्याणं अवत्तव्यगदव्याण य दव्याट्टयाए पएसट्ठयाए दव्य-पएसट्ठयाए कयो कयरेहितो अप्पा या बहुया का तुल्ला का विसेसाहिया वा सबत्योषाई नेगम-ववहाराणं अवतव्वगदम्बाई दबट्टयाए अणाणुपुब्दिदव्याई दव्यष्ठ्याए विसेसाहियाई आणुपुविदव्याई दयट्ठयाए असंखेनगुणाई पएसट्टयाए. सव्वत्योबाई नेगम-वयहाराणं अणाणुपुब्बिदन्वाइं अपएसहयाए अवत्तव्यगदव्वाइं पएसट्टयाए For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy