SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुसं-14 वीर्मसा-सेणं असण्णीति लमइ सेतं कालिओवएसेणं, से किं तं हेऊयएसेणं हेऊवएसेणं-जस्सणं अत्यि अभिसंधारणपुयियाकरणसत्ती-सेणं सण्णीति लष्मइ जस्सणं नत्यि अभिसंधारणपुब्विया करणसत्ती से गं असणीति लब्मइ सेतं हेऊवएसेणं, से किंतं दिठिवाओबएसेणं दिठिवाओवएसेणं-सपिणसुयस्स खओवसमेणं सण्णी ति लमइ असपिणसुयस्स खोवसमेणं असण्णी ति लब्बइ सेत्तं दिविवाओवएसेणं सेत्तं सण्णिसुयं सेत्तं असण्णिसुयं ।४०1-29 (1) से किं तं सम्मसुयं सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उत्पन्ननाणदसणधरेहि तेलोककचहिय-महिय-पइएहि तीय-पडप्पन्नमणागयजाणएहिं सबन्नहि सव्वदरिसीहि पणीयं दुवालसंगं गणिपिडगं तं जहा-आयारो सूयगडो ठाणं समवाओ विवाहपनत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोषवाइयदसाओ पाहायागरणाई विवागसुयं दिष्ठिवाओ इधेयं दुवालसंग गणिपिडगं चोइसपुब्बिस्स सम्मसुयं अभिन्नदसपुब्बिस्स सम्मसुयं तेणं परं पिण्णेसु भयणा सेतंसम्मसुयं ४१140 (१३५) से किं तं मिच्छसुर्य मिच्छसुयं-जं इमं अन्नाणिएहिं समंदबुद्धिमा-विगप्पियं तं जहा-भारहं रामायणं भीमासुरुत्तं कोडिल्लयं सगमहियाओ घोडमुहं कपासियं नागसुहुमं कणगसत्तरी यइसेसियं बुद्धवयणं वेसियं काविलं लोगाययं सद्वितंतं माढरं पुराणं वागरणं नाडगादी अहया-बावत्तरिकलाओ चत्तारि य या संगोवंगा एयाई मिच्छंदिहिस्स मिच्छत-परिणहियाई मिच्छसुयं एयाइंधेय सम्मदिहिस्स सम्पत्त-परिग्गहियाइं सम्मसुअइया-मिच्छदिद्विस्स विएयाई चेव सामसुयं, कम्हा, सप्मत्तहेउत्तणओ जम्हा ते मिच्छदिहिया तेहि चेय समएहिं चोइया समाणा केइसपक्खदिछीओचयंति सेतं मिच्छसुयं।२-41 (६) से किं तं साइयं सपञ्जवसिय अणाइयं अपञ्जवसियं च इधेयं दुवालसंगं गणिपडिगं-वुच्छित्तिनयट्ठयाए साइयं सपञ्जवसियं अदुछित्तिनयट्टयाए अणाइयं अपञ्जवसियं तं समासओ चउब्विहं पन्नत्तं तं जहा-दव्यओ खेत्तओ कालओ भावओ तत्य दव्यओ णं सम्मसुयं एवं पुरिसं पडुन साइयं सपञ्जवसियं वहये पुरिसे य पडुन अणाइयं अपञ्जवसियं खेतओ णंपंचभरहाई पंचएएबयाई पडुछ साइयं सपञ्जवसियं पंच महाविदेहाइंपडुन अणाइयं अपञ्जवसियं कालओ णं-ओसप्पिणि उस्सपिणिं च पडुन साइयं सपअवसियं नोओसप्पिणि नोउस्सप्पिणि च पर अणाइयं अपञ्जवसियं पावओ णं - जे जया जिनपत्रत्ता भावा आपविझंति पत्रविअंति पसविनंति देसिअंति निदंसिउंत्ति उवदंसिअंति ते तया पडुछ साइयं सपञ्जवसियं खाओवसमियं पुणं पावं पडुछ अणाइयं अपञ्जवसियं अहवा-भवसिद्धियस्स सुयं साइयं सपञ्जवसियं अभयसिद्धियस्स सुयं अणाइयं अपञ्जयसिय सव्यागासपएसग्गं सव्वागासपएसेहिं अनंतगुणियं पञवाणक्खरं निफाइ सव्वजीवाणं पि य गं-अक्खरस अनंतमागो निघुग्घाडिओ जइ पुण सो वि आवरिजा तेणं जीवो अजीवत्तं पाविना सुदृवि मेहसमुदए होइ पमा चंदसूराणं सेतं साइयं सपअवसियं सेत्तं अणाइयं अपञ्जवसिय ४३1-42 (110) से कि तं गमियं से किं तं अगमियं गमियं दिष्टिवाओ अगमियं कालियं सुयं सेत्तं गमियं सेतं अगमियं तं समासओ दुविहं पन्नतंतं जहा-अंगपयिष्ठं अंगबाहिरंच से कितअंगवाहिरं अंगबाहिां दुविहं पन्नत्तं तं जहा-आवस्सयं च आवस्सयवरितं च से किंतं आवस्सयं आवस्सयं छव्यिहं पन्नतं तं जहा सामाइयं चउवीसत्यओ यंदणयं पडिक्कमणं काउस्सग्गो पचक्खाणं सेत्तं For Private And Personal Use Only
SR No.009774
Book TitleAgam 44 Nandisuyam Chulikasutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy