SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ॥७३-73 ॥७४|74 ItuF75 JIVE I 78 ॥७७/-77 ॥७८178 ॥७९॥-79 Il coll80 गाहा-८ (14) एसण गवसण मग्गणा य उग्गोवणाय बोद्धव्या एए उ एसणाए नामाएगडिया होति नामंठवणा दविए भावंमिय एसणा मुणेयव्या दव्वेभावे एक्केक्कयाउ तिविहाभुणेयव्वा __ जम्मं एसइ एगो सुयस्स अत्रोतमेसए नहें सतुंएसइ अनोपएण अन्नो य से मई एमेव सेसएसुविचउप्पयापयअचित्तमीसेसु जाजत्य जुञ्जए एसणा उ तंतत्यजोएजा भायेसणा उ तिविहा गयेसगहणेसणाउबोद्धव्या गासेसणाउ कमसो पत्रत्ता वीयरागेहि अगविगुस्स उगहणं न होइन य अगहियस्स परिमोगो एसणतिगस्स एसा नायच्या आणुपुच्ची 3 नाम ठवणा दविए भायंमि वे य गयेसणामुणेयव्या दव्वंसि कुरंगगया उग्गमउप्पायणा भावे जियसत्तुदेविचित्तसभपविसणं कणगपिट्टपासणया दोहलदुबलपुच्छा कहणं आणायपुरिसाणं सीवत्रिसरिसमोयगकर ठवणं सीवत्रिरुक्खहेडेसु आगमण कुरंगाणं पसत्य अपसत्य उवमा उ विइअमेयं कुरंगाणंजया सीवत्रि सीयइ पुरावि वाया यायंतान उणं पुंजकपुंजका (14) हत्यिग्गहणं गिम्हे अरहदेहि भरणं च सरसीणं अधुदएप नलवणा आ अहि रूढागयकुलागमणं (1) विइयमेयं गजकुलाणंजया रोहंति नलवणा अत्रयाविशतिहदा झरान य एवं बहुओदगा (१००) उग्गम उग्गोवण मगणा य एगट्टियाइ एयाणि नामंठवणा दविए भावंमिय उग्गहो होइ (१०१) दव्यंमि लहुगाई मावेतिविहोग्गमो मुणेयव्यो दसणनाणचरिते परिउगमेणेत्य अहिगारी (१०२) जोइसतणोसहीणं मेहरिणकराणमुग्गमो दब्वे सो पुण जत्तो यजयाजड़ायदव्युग्गमो यचो (१०३) यासहरा अनुजता अत्याणी जोग किकालेप घडगसरावेसुकया उ मोयगा लहुगपियस्स (१०४) जोग्ग अजिण्ण मारुप निसग तिसमुत्य तो सुइसमुत्यो आहारुगमचिंता असुइत्ति दुहा मलपमयो (१०५) तस्सेवं वेरग्गुग्गमेण सम्पत्तनाणवरणाणं जुगवं कयुग्गमो वा केवलनाणुग्गमोजाओ 129181 ||८३182 ॥८३1-8 १८४||-84 124185 125186 ॥८७1-87 ॥८८188 BC81189 ९०1-80 For Private And Personal Use Only
SR No.009771
Book TitleAgam 41B Ohnijjutti Mulsutt 02B Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages52
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_pindniryukti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy