SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आषस्सपं - ५/६० अहंपि निसल्लो निक्कसाओत्ति कटु सिरसा मणसा मत्यएण वंदापि - अहमवि वंदादेमि चेइयाई ३३||सूत्र-6। (1) इच्छामि समासमणे उवडिओ मि तुमण्हं संतिअंअहाकप्पं वा वत्यं या पडिगहं या कंबलं वा पायपुच्छणं वा [रपहरणं वा] अक्खां वा पयं वा गाहं या सिलोग वा सिलोगद्धं वा अटुं वा हेउं वा पसिणं वा वागरणं या तुमेहि सम्मं चिअत्तेण दिनं मए अविणएण पडिच्छिअंतस्स मिच्छामिदुक्कडं- आयरियसंति॥३४।।सूत्र-71 (१२) इच्छामिखमासमणो अहमपुव्वाइंकयाइं च मे किइ कम्माई आयरमंतरे विणयमंतरे सेहिए सेहाविओ संगहिओ उवगहिओ सारिओ वारिओ चोइओ पडिचोइओ चिअत्ता मे पडिचो. यणा उन्नडिओहं तुमण्हं तवतेयसिरीए इमाओ चाउरंतसंसारकंताराओ साहटु नित्थरिस्सामि तिकडसिरसामणसा मत्थएण वंदामि - नित्थारगपारगाहोह ३५।।सूत्र । पंचमं अन्झयणं सपत्तं. | छटै अज्झयणं-पचखाणं | (६३) तत्य समणोवासओ पुव्यामेव मिच्छताओ पडिक्कमइ सम्पत्तं उवसंपञ्जइ नो से कप्पइ अङ्गप्पभिई अन्नउत्थिए वा अनउत्थिअदेवयाणि वा अनउत्थियपरिग्गहियाणि वा अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुब्बि अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइपं वा साइमं वा दाउं वा अनप्पयाडं वा नन्नत्थ रायामिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं से य सम्मत्ते पसस्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पनत्ते सप्मत्तस्स समणोयासएणं इमे पंच अइयारा जाणियव्या न समायरियव्वा तं जहा-संका कंखा वितिगिच्छा परपासंडपसंप्ता परपासंडसंथवे ।३६||सूर (६४) थूलगपाणाइयायं समणोवासओ पच्चक्याइ से पाणाइवाए दुविहे पत्रतं तं जहासंकप्पओ अ आरंभओ अ तत्य प्तमणोवासओ संकप्पओ जावजीदाए पचच्क्खाइ नो आरंभओ थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अवारा जाणियव्या तं जहा-बंधे वहे छविच्छेए अइभारे भत्तपाणदुच्छेए।३७||सूत्र-10 (६५) यूलगमुप्तावायं समणोवासओ पञ्चक्खाइ से य मुसाबाए पंचविहे पत्रत्ते तं जहाकत्रालीए गवालीए मोमालीए नासावहारे कूडसक्खिजे, थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्या तं जहा-सहस्समक्खाणे रहस्समक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे।३८||सूत्र-21 (६६) थूलगअदत्तादानं सपणोवासओ पञ्चरखाइ से अदित्रावाणे दुविहे पत्रत्ते तं जहा सचित्तादत्तादाने अचित्तादत्तादाने अ, थूलादत्तादानवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा तेनाइडे तक्करपओगे विरुद्धज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिलवगययहारे ।३९ सूत्रा (६७) परदारगमणं समणोवासओ पचक्खाइ सदारसंतोसं वा पडिवजइ से य परदारगपणे दुविहे पत्ते तं जहा-ओरालियपरदारगमणे वेउध्वियपरदारगमणे सदारसंतोस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा-अपरिगहियागमणे इत्तरियपरिगहियागमणे अनंगकीडा For Private And Personal Use Only
SR No.009769
Book TitleAgam 40 Aavassayam Mulsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy