SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૦ दसासुपसं १०/१०३ वा पाहणे वा उपओ कालं केवलिपन्नत्तं धम्ममाइक्खेज्जा हंता आइक्खेज्जा से णं मंते पडिसुजा नो इट्टे समये अभविए गं से तस्स धम्मस्स सवणयाए से य भवइ-महिच्छे महारं महापरिग्गहे अहम्मिए जाय आगमिस्साणं दुल्लवोहिए यादि भवइ एवं खलु समणाउसो तस्स निदाणस्स इमेयारूवे पावए फलविवागे जं नो संचाएति केवलिपन्नत्तं धम्मं पडिसुणेत्तए । ४६ । ( १०४) एवं खलु समणाउसो मए धम्मे पत्ते - इणमेव निग्गंथे पावयणे जाव सव्वदुक्काणमंतं करेति जस्स णं धम्मस्स निग्गंधी सिक्खाए उवट्टिया विहरमाणी पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुट्ठा विस्ववरूवेहि य परिसहोवसग्गेहिं उदिष्णकामजाया यावि विहरेजा सा य परक्कमेसा सा य परक्कममाणी पासेज्जा से जा इमा इत्थिया भवति -एगा एगजाया एगाभरण-पिहाणा तेलपेला इव सुसंगोपिता चेलपेला इव सुसंगपरिग्गहिया रयणकरंडगसमाणा तीसे णं अतिजायमाणीए वा निज्जयमाणीए वा पुरओ महं दासी- दास- किंकरकम्मकर- पुरिस-पायत्तपरिविित्तं छत्तं भिंगार गहाय निगच्छति जाव किं भे आसगस्स सदति जं पासित्ता निग्गंथी निदाणं करेति जइ इमस्स सुचरियस्स तब-नियमजाव भुंजमाणी विहरामि -सेत्तं साहू एवं खलु समणाउसो निग्गंधी निदाणं किच्चा तस्स ठाणस्स अणालोइय पडिक्कंता कालमासे कालं किचा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारा भवत्ति-महिड्डिएसु जाव चिरद्वितीएस सा णं तत्य देवे भवति-महिड्दिए जाव भुंजमाणे विहरति से णं ताओ देवलोगाओ जाव अनंतरं चयं चइत्ता से जे इमे भवंति उग्गपुत्ता महामाउया भोगपुता महामाउया एतेसि णं अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाति सा णं तत्थ दारिया भवति- सुकुमालपाणिपाया जाव सुरूवा तते णं तं दारियं अम्मापियरी उम्मुक्कबालभावं विष्णय-परिणयमेनं जोव्वणगमणुपत्तं पडिरूवेणं सुक्केणं पडिरूवेणं रूयेणं पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति सा णं तस्स भारिया भवति - एगा एगजाता जाव रयणकरंडगसमाणा तीसे णं अतिजायमाणीए वा निजायमाणीए वा पुरतो महं दासी- दास-किंकर -कम्मकर- पुरिस-पायत्त परिक्खित्तं छतं भिंगारं गहाय निगच्छति जाव किं मे आसगस्स सदति तीसे णं तहष्पगाराए इत्थियाए तरारूवे समणे वा माहणे वा उभओ कालं केबलिपत्तं धम्मं आइक्खेखा हंता आइक्खेजा सा णं मंते पडिसुजा नो इणडे समत्ये अभविया णं सा तस्स धम्मस्स सवणयाए सा च भवति-महिच्छा महारंभा महापरिग्गहा अहम्पिया जाव - मिस्साए दुलमबोहिया यावि भवति एवं खलु समणाउसो तस्स निदाणस्स इमेतारूचे पावए फलविवागे जं नो संचाएति केवलिपन्त्रत्तं धम्मं पडिसुगेत्तए । ४७ । ( १०५) एवं खलु समणाउसो भए धम्मे पन्नत्ते-इणमेव निग्गंधे पावयणे जाव जस्त णं धम्मस्स निग्गंथे सिक्खाए उवहितै विहरमाणे पुरा दिगिंछाए जाव से य परक्कममाणे पासेज्जा से जाइमा इत्यिका भवति एगा एगजाता जाव किं भे आसगस्स सदति जं पासित्ता निग्गंधे निदाणं करेति - दुक्खं खलु पुमत्तणए से जे इमे भवंति उन्गपुत्ता महामाउया भोगपुत्ता महामाया एतेसि णं अण्णतरेसु उच्चावएसु महासमर-संगामेसु उच्चावयाई सत्याई उरसि चैव पतंति तं दुक्खं खलु पुमत्तणए इत्थित्तणयं साहू जइ इमस्स सुचरियस्स तव नियम-बंमचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थितं अहमवि आगमेस्साई इमेयारूवाई ओरालाई इत्थी भोगाई पुंजिस्सामि से तं साहू एवं खलु समणाउसो निग्गंथे निदाणं किया तस्स ठाणस्स अणालोइपडिक्कंते कालमासे कालं किचा अण्णतरेसु [देवलोएसु देवत्ताए उववत्तारो भवति-महिड्दिएसु जाव चिरद्वितीएसु] से णं For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy