SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दसा-१० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ कयबलिकम्मा कयकोउय-मंगल-पायच्छिता सव्वा लंकार- विभूसिता सेणिएण रण्णा सद्धि ओरालाई माणुस्साई भोगमोगाई भुंजयाणी विहरति न मे दिट्ठाओ देवीओ देवलोगम्मि सक्ख खलु इयं देवी जब इमस्स सुचरियस्स तव-नियम-बंधचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तं वयमवि आगमिस्सई इमाई एपारूबाई ओरालाई जाव विहराभो -सेत्तं साहू साहूणी ॥४५॥ (१०३) अजोत्ति समणे भगवं महावीरे ते बहवे निगंधा निग्गंथीओ य आमंतेत्ता एवं वदासि सेणियं रायं चेल्लणं देवि पासिता इमेतारूवे अज्झत्थिए [चिंतिए पत्थिए मणोगए संकप्पे] समुपचित्या- अहोणं सेणिए राया महिड्ढीए जाव सेत्तं साहू अहो णं चेलणा देवी महिड्ढिया सुंदरा जाय सेत्तं साहू से नूणं अजी अत्थे समट्ठे हंता अस्थि एवं खलु समणाउसो भए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे सच्चे अनुत्तरे पडिपुत्रे केवले संसुद्धे नेआउए सलगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्ज्ञाणमागे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्पहीणमग्गे इत्यं ठिया जीवा सिज्झति बुज्झति मुच्छंति परिनिव्वायंति सव्वदुक्खाणमंतं करेति जस्स णं धन्यस्स निग्गंथे सिक्खाए उवडिए विहरमाणे पुरा दिगंछाए पुरा पिवासाए पुरा वातातवेर्हि पुढे विरूवलवेहि य परिसहोवसग्गेहिं उदिष्णकामजाए यावि विहरेज्जा से य परक्कमेज्जा से य परक्कममाणे पासेना-से जे इमे भवंति उग्गपुता महामाया भोगपुत्ता महामाउया एतेसि णं अण्णतरस्स अतिजायमाणस्स या निजायमाणस्स वा पुरओ महं दासी दास- किंकर -कम्मकर-पुरिस- पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति तदनंतरं च णं पुरतो महं आसा आसवरा उभओ तेसिं नागा नागवरा पिटुओ रहा रहवरा रहसंगेलि से णं उद्धरियसेयच्छत्ते अभुगतभिंगारे पग्गहियतालियंटे पवियत्रसेयचामरबालवीयणीए अभिक्खणं अतिजातिय-निजातिय सप्पमासे पुव्वायरं च णं ण्हाते कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सिरसा पहाए कंठेमालकडे आविद्धमणि-सुवण्णे कप्पियमालमउलिउडबद्धसरीरे आसत्तोसत्तबग्घारित सोणिसुत्त-मल्लदाम-कलावे अहत-वत्थ- परिहिएचंदक्खत्तगातसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सयणिचंसि दुहतो उन्नते मज्झे नतगंभीरे वनओ सव्यरातिणिएणं जोतिणा झियायमाणेणं इत्थीगुम्मपरिवुडे महताहत नट्टगीत-वाइय-तंती - तल-ताल- सुडिय-धण-मुइंग-मद्दल- पडुप्पवाइयरवेणं ओरालाई माणुस्सगाई भोगभोगाई पुंजमाणे विहरति तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच अवुत्ता चेव अब्दुद्धेति भणसामी किं करेमी किं आहरामो किं उचणेमो कि आवेद्वामो किं मे हियइच्छितं किं मे आसगस्स सदति जं पासित्ता निग्गंधे निदाणं करेति जइ इमस्स सुचरियस्स तव-नियमबंभचरेवासस्स जाव साहू एवं खलु समणाउसो निग्गंधे निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवतिमहिड्दिएसु जाव चिरट्टितीएस से णं तत्थ देवे भवति महिड्दिए जाव पुंजमाणे विहरति से णं ताओ देवलोगातो आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता से जे इमे भवंति उग्गपुत्ता महामाया भोगपुत्ता महामाउया एतेसि णं अण्णतरंसि कुलंसि पुत्तत्ताए पचायाति से जं तत्य दारए भवति - सुकुमाल - पाणिपाए जाव सुरूवे तए णं से दारए उमुक्कबालभाये विण्णयपरिणायमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति तस्स णं अतिजायमाणस्स वा निजायमाणस्स वा पुरओ महं दासी दास- किंकर -कम्मकर- पुरिस-पायत्त परिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाब किं मे आसगस्स सदति तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy