SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वखारो-४ ६७ पुरत्थिमेणं उत्तरकुराए पचत्थिमेणं एत्थ णं महाविदेहे वासे गंधमाणे नामं वक्खारपव्वए पत्तेउत्तरदाहिणायए पाईणपडीणविच्छिष्णे तीसं जोयणसहस्साइं दुण्णि य नउत्तरे जोयणसए छच्च य एगूणवीसइमाए जोयणस्स आयामेणं नीलवंतवासहरपव्ययंतेणं चत्तारि जोयणसयाई उड्ढ उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं पंच जोयणसयाई विक्खंभेणं तयणंतरं च णं मायाए-मायाए उस्सेव्हपरिबुड्ढीए परिवढमाणे- परिवढमाणे विक्खंभपरिहाणीए परिहायमाणे- परिहायमाणे मंदरपव्वयंतेणं पंच जोयणसयाई उड्ढं उच्चतेणं पंच गाउयसयाई उब्वेहेणं अंगुलस्स असंखेजइमागं विक्खंभेणं पत्रत्ते-गयदंतसंठाणसंठिए सव्वरयणामए अच्छे उभओ पासिं दोहिं पउम - वरवेइयार्हि दोहि य वणसंडेहिं सव्वओ समंता संपरिक्खित्ते गंधमायणस्स णं वक्खारपव्वयस्स उष्पिं बहुसमरमणिज्जे भूमिभागे जाब आसयंति, गंधमायणे णं बक्खारपव्यए कति कूडा पन्नत्ता गोयमा सत्त कूड़ा पन्नत्ता तं जहा-सिद्धायतणकूडे गंधमायणकूडे गंधिलावइकूडे उत्तरकुरुकूडे फलिहकूडे लोहियक्खकूडे आणंदकडे कहि णं भंते गंधमायणे बक्खारपव्वए सिद्धायतणकूड़े नामं कूड़े पत्रत्ते गोयमा मंदरस्स पव्वयस्स उत्तरपञ्चत्थिमेणं गंधमायणकूडल्स दाहिणपुरात्थिमेणं एत्य णं गंधमायणे वक्खारपव्वए सिद्धायतणकूड़े नामं कूड़े पत्रत्ते जं चैव चुल्लहिमवंते सिद्धायतणकूडस्स पमाणं तं चैव एएर्सि सव्वेसिं भाणियव्वं एवं चैव विदिसाहिं तिणि कूडा माणियव्वा चउत्थे ततियस्स उत्तरपञ्चत्थिमेणं पंचमस्त दाहिणेणं सेसा उत्तरदाहिणेणं फलिहलोहिवक्खेसु भोगंकर-भोगवईओ दो देवयाओ सेसेसु सरिसणामया देवा छसुवि पासाववडेंसगा रायहाणीओ विदिसासु से केणद्वेणं भंते एवं बुधइ-गंधमायणे वक्खारपव्यए गंधमायणे बक्खारपब्बए गोयमा गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहानामए- कोट्टपुडाण चा जाव पीसिजमाणाण बा उक्किरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा [भंडाओ भंड साहरिजमाणाणं] ओराला मणुण्णा जाव गंधा अभिणिस्सर्वति भवे एयारूवे नो इट्टे सम गंधमायणस्स णं एत्तो इतराए चैव जाव गंधे पन्नत्ते से एएणद्वेणं गोयमा एवं बुच्चइ-गंधमायणे वक्खारपव्चए-गंधमायणे वक्खारपव्वए, गंधमायणे य इत्य देवे महिड्ढीए परिवसइ अदुत्तरं चणं सासए नाम धेजे | 201-86 (१४२) कहि णं भंते महाविदेहे वासे उत्तरकुरा नामं कुरा पत्रत्ता गोयमा मंदरस्स पव्वयस्स उत्तरेणं नीलवंतस्त्र वासहरपव्वयस्स दक्खिणेणं गंधमायणस्स वक्खारपव्वयस्स पुरस्थिमेणं मालवंतस्स पञ्चत्थिमेणं एत्य णं उत्तरकुरा नामं कुरा पत्ता - पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया एक्कारस जोयणसहस्साइं अट्ठ य वायाले जोयणसए दोणि व एगूणवीसइमाए जोयणस्स विक्खंभेणं तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा यक्खारपव्ययं पुट्ठा तं जहा- पुरथिमिलाए कोडीए पुरथिमिल्लं वक्खारपव्वयं पुट्ठा पञ्चत्थिमिल्लाए कोडीए पद्यत्थिमिलं वक्खारपव्वयं पुट्ठा तेवण्णं जोयणसहस्साइं आयामेणं तीसे णं धणुं धणुपट्टं दाहिणेणं सद्धिं जोयणसहस्साइं चत्तारि य अट्ठारसे जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं उत्तरकुराए भंते कुराए केरिसए आगारभावपडोयारे पत्रत्ते गोयमा बहुसमरमणिजे भूमिभागे पन्नत्ते एवं पुव्ववण्णिया जच्चेव सुसमसुसमावत्तव्वया सचैव नेयव्वा जाव पम्हगंधा मियगंधा अममा सहा तेतली सणिच्चारी । ८८1-87 (१४३) कहि णं भंते उत्तरकुराए जमगा नाम दुवे पव्वया पत्रत्ता गोयमा नीलवंतस्स For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy