SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जंबुद्दीव पन्नती-४१२९ णं पउमद्दहस्स पञ्चथिमिल्लेणं तोरणेणं सिंधुआवत्तणकूडे दाहिणभिमुही सिंधुप्पवायकुंडं सिंधुद्दीवो अट्ठो सो चेव जाव अहे तिमिसगुहाए वेयड्ढपव्वयं दालइत्ता पञ्चत्यिमाथिमुही आवत्ता समाणी चोद्दसेहिं सलिलासहस्सेहिंसमग्गा अहे जगईदालइत्ता पञ्चत्यिमेणं लवण समुई समप्पेइ सेसं तं चैव तस्सणं पउमद्दहस्स उत्तरिलेणं तोरणेणं रोहियंसा महानई पवढा समाणीदोणिछावत्तरे जोयणसए छच्च एणूणवीसइभाए जोपणस्स उत्तराभिमुही पब्बएणं गंता अहया घडमुरुपवत्तिएर्ण मुत्तावलिहारसंठिएणं साइरेगजोयणसइएणं पवाएणं पवडइरोहियंसा महानईजओपवडइ एत्थणं महंएगा जिभिया पत्रत्ता साणं जिब्भिया जोयणं आयामेणं अद्धतेरसजोयणाई विक्खंभेणं कोसं बाहल्लेणं मगरमुहविउट्टसंठाणसठिया सव्ववइरामई अच्छा रोहियंसा महानई जहिं पवडइ एत्य णं पहं एगे रोहियंसप्पवायकुंडे नाम कुंडे पन्नते-सवीसं जोयणसयं आयाम-विक्खंभेणं तिण्णिअसीए जोयणसए किंचिविसेसूणे परिक्खेवेणं दसजोयणाई उब्बेहेणं अच्छे कुंडयण्णओ जाय तोरणा तस्स णं रोहियंसप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहियंसदीवे नामं दीवे पन्नते-सोलस जोयणाई आयाम-विक्खंभेणं साइरेगाई पत्रासं जोयणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्वरयणामए अच्छे सेसं तं चेव जाव भवणं अट्ठो य भाणियचो तस्स णं रोहियंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहियंसा महानई पयूढा समाणी हेमवयं वासं एज्जेमाणी-एज्जेमाणी चउद्दसहिं सलिलाप्सहस्सेहिं आपूरेमाणी-आपूरेमाणी सद्दावइ वट्टवेयड्ढपव्ययं अद्धजोपणेणं असंपत्ता सपाणी पच्चस्थाभिमुही आवत्ता समाप्णी हेमवयं वासं दुहा विषयमाणी-दिभयमाणी अठ्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पचत्यियेणं लवणसमुदं समप्पेइ रोहियंसा णं पवहे अद्धतेरसजोयणाई विक्खंभेणं कोसं उबहेणं तयणंतरं च णं मावाए-मायाए परिवड्ढमाणीपरिवड्ढमाणी मुहमूले पणवीसं जोयणसयं विक्खंभेणं अड्ढा- इज्जाई जोयणाई उव्वेहेणं उभओ पार्सिदोहिं पउमवरवेइयाहिं दोहिय वणसंडेहिं संपरिक्खित्ता।७५/-74 (१३०) चुलहिमयंते णभंते वासहरपब्बए कइ कूडा पत्रत्ता गोयमा एक्कारस कूडा पत्रत्ता तं जहा-सिद्धयतणकूडे दुलहिमवंतकडे भरहकूड़े इलादेवीकूडे गंगाकूडे सिरिकूडे रोहियंसकूड़े सिंधुकूडे सूरादेवीकूडे हेमवयकूडे वेसमणकूड़े कहि णं मंते चुल्लहिमवते वासहरपव्यए सिद्धायतणकूडे नामं कूडे पन्नत्ते गोयमा पुरथिमलवणसमुदस्स पञ्चस्थिमेणं चुल्लहिमवंतकूडस्स पुरत्यिमेणं एत्य णं सिद्धायतणकूड़े नामं कूड़े पन्नत्ते पंच जोयणसयाई उड्ढे उच्चत्तेणं मूले पंचजोयणसयाई विक्खंभेणं मझे तिणि य पन्नत्तरे जोयणसए विखंभेणं उप्पि अढाइले जोयणसए विक्खंभेणं मूले एगं जोयणसहस्सं पंच य एगासीए जोयणसए किंचिविसेसाहिए परिक्लेवेणं मज्झे एगं जोयणसहस्सं एगंचछलसीयं जोयणसयं किंचिविसेसूणे परिक्खवेणंउप्पिं सत्तेक्काणउए जोयणसए किंचिचिसेसूणे परिक्खेवेणं मूले विच्छिपणे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सब्बरयणामए अच्छे से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिस्खित्ते सिद्धायतणस्स कूडस्स णं उप्पिं पहुसमरपणिज्ने भूमिमागे जाव-तस्स णं बहुसमर- मणिजस्स भूमिभागस्स बहुमज्झदेसभाए एस्थ णं महं एगे सिद्धायतणे-पनासं जोयणाई आयामेणं पणवीसं जोयणाई विकूखंभेणं छत्तीसं जोयणाई उड्ढे उच्चत्तेणं जाव जिणपडिमावण्णओ नेयव्यो कहिणं भंते चुलहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे नामं कूड़े पन्नत्ते गोयमा भरहस्स कूडस्स पुरथिमेणं सिद्धायतणकूडस्स पञ्चत्यिमेणं एत्य णं घुलहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे नाम कूड़े पत्रत्ते For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy