SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Yo Acharya Shri Kailassagarsuri Gyanmandir जंबुद्दीप पन्नत्ती-३/०४ (८४) तए णं ते आवाडचिलाया सुसेणसेणावइणा हयमहिय जान पडिसेहिया सभाणा भीया तत्या वहिया उब्बिग्गा संजायभया अत्थामा अबला अवीरिया अपुरिसक्कारपरक्कमा अधारणिसमितिकट्टु अगाई जोयणाई अवकूकमंति अवक्कमित्ता एगयओ मिलायंति मिलायित्ता जेणेव सिंधू महानई तेणेव उवागच्छंति उचागच्छिता चालुयसंधारए संघरेति संथरेता वालुयासंधारए दुरुहंति दुरिहित्ता अट्ठपभत्ताई पगिण्छंति पगिण्हित्ता वालुयसंथारोबगया उत्ताणगा अवसणा अट्टमभत्तिया जे तेसिं कुलदेवया मेहमुहा नामं नागकुमारा देवा ते मणसीकरेमाणामणसीकरेमाणा चिट्ठति तए णं तेसिमावइचिलायाणं अडमभत्तंसि परिणममाणंसि मेहमुहाणं नागकुमाराणं आसणाई चलति तए णं मेहमुहा नागकुमारा देवा आसणाई चलियाई पासंति पासित्ता ओहिं पउंजति पउंजित्ता आवाडचिलाए ओहिणा आभोएंति आभोएत्ता अण्णमण्णं सद्दार्येति सहावेत्ता एवं वयासी एवं खलु देवाणुप्पिया जंबुद्दीवे दीवे उत्तरढभरहे वासे आवाडचिलाया सिंधूए महानईए वालुयासंधा- रोवगया उत्ताणगा अवसणा अडमभत्तिया अम्हे कुलदेवए मेहमुहे नागकुमारे देवे मणीसकरेमाणा - मणीसकरेमाणा चिट्ठति तं सेयं खलु देवाणुप्पिया अम्हं आवाडचिलायाणं अंतिए पाउष्मवित्तएत्तिकट्टु अण्णमण्णस्स अंतिए एयम पडिसुणेति पडिसुणेत्ता ताए उक्किट्ठाए तुरियाए जाव वीतिवयमाणा वीतिवयमाणा जेणेव जंबुद्दीवे दीवे उत्तरड्ढरहे वासे जेणेव सिंधू महानई जेणेव आवाडचिताया तेणेव उवागच्छंति उवागच्छित्ता अंतलिक्खपडिवण्णा संखिखिणयाई पंचयण्णाई चत्थाई पवर परिहिया ते आवाडचिलाए एवं वयासी-हं भो आवाडचिलाया जण्णं तुम्भे देवणुप्पिया वालुयासंथारोबगया उत्ताणगा अवसणा अट्ठमपत्तिया अम्हे कुलदेवए मेहमुहे नागकुमारे देवे मनसीकरेमाणा-मनसीकरेमाणा चिट्ठह तए णं अम्हे मेहमुहा नागकुमारा देवा तुम्भं कुलदेवया तुम्हें अंतियण्णं पाउदसूया तं वदत्र णं देवाणुप्पिया किं करोमो किं आचिट्ठामो के व मे मणसाइए तए णं ते आवाडविलाया मेहमुहाणं नागकुमाराणं देवाणं अंतिए एयमहं सोचा निसम्म हट्टतुट्ट - चित्तमाणंदिया जाव मेहमुहे नागकुमारे देवे जएणं विजएणं वद्धावेति वद्धावेत्ता एवं वयासी एस णं देवाणुप्पिया केइ अपत्थियपत्यए दुरंतपंतलक्खणे हीणपुत्रचाउद से हरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरिं विरिएणं हव्व-मागच्छइ तं तहाणं छत्ते देवाणुपिया जहा णं एस अम्हं विसयस्स उवरिं विरिएणं नो हव्वमागच्छ तए णं ते मेहमुहा नागकुमारा देवा ते आवाडचिलाए एवं व्यासी-एस णं भो देवाणुप्पिया भरहेनामं रावा चाउरंतचक्कवट्टी महिड्ढीए [ महजुईए महाबले महायसे] महासोक्खे महाणुभागे नो खलु एस सक्को केणइ देवेण वा दानवेणं वा किन्नरेण वा किंपुरिसेणं वा महोरगेणं वा गंधब्वेण वा सत्यप्पओगेण वा अग्गिष्पओगेणं वा मंतप्पओगेण वा उद्दवित्तए वा पडिसेहित्तए वा तहावि य णं तुब्धं पियट्टयाए भरहस्स रण्णो उवसग्गं करेमोत्तिकट्टु तेसिं आवाडचिलायाणं अंतियाओ अवक्कमंति अवक्कांमेत्ता वेउव्वियसमुग्धाएणं समोहण्णंति समोहणित्ता मेहाणीयं विउव्वंति विउव्वित्ता जेणेव भरहस्स रण्णो विजयखंधावारणिवेसे तेणेव उपागच्छंति उवागच्छित्ता उप्पिं विजयखंधावारनिवेसस्स खिप्पामेव पतणतणायंति पतणतणायित्ता खिप्पामेव पचिजुयाचंति पविजुयायित्ता खिप्पामेव जुगमुसलमुट्टिप्पमाणमेत्ताहिं धाराहिं ओघमेघं सत्तरतं वासं वासिउं पवत्ता यावि होत्या । ५८1-58 (८५) तए णं से भरहे राया उम्पि विजयखंधावरस्स जुगमुसलमुट्ठिम्पमाणमेत्ताहिं धाराहिं For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy