SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवारो-३ उवरिं विरिएणं नो हव्वमागच्छइत्तिकटु अण्णमण्णस्स अंतिए एयमढेपडिसुणेति पडिसुणेतासण्णद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेवेचा बद्धाआदिद्धविमलवरचिंधपट्टा गल्लि आउहप्पहरणा जेणेव माहस्स रण्णो अग्गाणीवं तेणेव उवागच्छंति उवागच्छित्ता परहस्स एण्णो अग्गाणीएण सद्धिं संपलग्गा यावि होत्या तएणं ते आवाडचिलाया भरहस्सरण्णो अग्गाणीयं हयमहियपवरवीरघाइय विवडियधिधद्धयपडागं किच्छप्पाणावगहयंदिसोदिसिं पडिसेहेति!५६1-58 (८) तए णं से सेणाबलस्स नेया वेढो जाव भरहस्स रपणो अग्गाणीयं आवाडचिलाएहिं हयमहियपवरवीरं घाइयविवडियचिंधद्धयपडागं किच्छप्पाणोवगयंदिसोदिसिं पडिसेहियं पासइ पासित्ता आसुरुत्ते रुद्वे चंडिक्किए कुविए मिसिमिसेमाणे कमलामेलं आसरयणं दुरुहइ तए णं तं असीइमंगुलमूप्तियं नवणउइमंगुलपरिणाहं अट्ठसयमंगुलमायतं बत्तीसमगुलमूसियसिरं चउरंगुलकण्णाकं वीसइअंगुलबाहाकं चउरंगुलजण्णुकं सोलसअंगुलजंघाकं चउरंगुलमूसियखुरं मुत्तोलीसंवत्तवलियमज्झं ईसिं अंगुट्ठपणयपढें संणयपटुं संगयपटुं सुजायपढे पसत्यपटुं विसिद्धपटुं एणीजण्णुण्णय-वित्यय-यद्धपढे वित्तलय-कसणिवाय-अंकेल्लणपहार-परिवजिअंगं तवणिज्जयासगाहिलाणं वरकणगसुफुल्लथासग-विचित्तरयणरनुपासं कंचणमणिकणगपयरग-नाणाविघंटिजाल-मुत्तियाजालएहिं परिमंडिएणं पट्टेणं सोपमाणेणं सोममाणं कक्केयण-इंदनील-मरगयपसारगल्ल-मुहमंडणरइयं आविद्दमाणिक्कसुत्तगविभूसियं कणगामयपउमसुकयतिलकं देवमइविक्कप्पियं सुरवरिंदवाहणजोग्गं च तं सुरूवं दुइजमाणपंचचारुचामरामेलगंधरेत अणदब्यदाहं अभेलयणं कोकासियबहलपत्तलच्छं सयावरणनवकणग-तवियतवणिज्जतालु-जीहासयं सिरिआभिसेयघोणं पोक्खरपत्तमिव सलिलबिंदु अचंचलं चंचलसरीरं चोक्ख-चरग-परिचायगो विव हिलीयमाणं-हिलीयमाणं खुरचलणचञ्चपुडेहिं धरणियलं अभिहणमाणं-अभिहणमाणं दोविय चलणे जपगसमगं मुहाओ विणिगतं व सिग्घयाए मुणाल-तंतुउदगमवि निस्साए पक्कमंतं जाइकुलरूवपचय-पसत्यबारसावत्तगविसुद्दलक्खणंसुकुलप्प-सूर्य मेहाविं भद्दयं विणीयं अनुकतगुकसुकुमाललोमनिद्धच्छविं सुयातं अमर-मण-पवण-गरुल- जइणचवलसिग्यगामि इसिमिद खंतिखमाए सुसीसमिय पञ्चखययाविणीयं उदग-हुतवह-पासाण-पंसु-कम-ससक्कर सवालुइल तड़-कड़ग-विसम-पदमार-गिरिदरीसुलंघण-पिल्लण-नित्यारणासमत्थं अचंडापडियं दंडपार्ति अणंसुपातिं अकालतालुंच कालहेसि जियनिदं गवेसगं जियपरिसहं जन्चजातीयं मल्लिहाणिं सुगपत्तसुवण्ण-कोमलं मणाभिरामं कमलामेलं नामेणं आसरयणं सेणायई कमेणं समभिरूढे कुवलयदलसामलं च रचणिकरमण्डलनिभं सत्तूजणविणासणं कणगरयणदंडं नवमालियएफसुरभिगंधिं नानामणिलय-मत्तिचित्तं च पधोत-पिप्ति- मिसिंत-तिक्खधारं दिव् खगारयणं लोके अणोवमाणं तं च पुणो वंस-रुक्ख-सिंगठ्ठि-दंत कालायस विपुललोहदंडक वरवइरभेदकं जाव सव्वत्थअप्पडिहयं किं पुण देहेसुं जंगमाणं ।५७-१।57-1 (८२) पत्रासंगुलदीहो सोलंस सो अंगुलाई विच्छिण्णो अद्धंगुलासोणीको जेट्टपमाणोअसी भणिओ १८||-1 (८३) असिरयणं नरवइस्स हत्याओ तं गहिऊणं जेणेव आवाडचिलाया तेणेव उवागच्छइ उदागच्छित्ता आवाइचिल्लाएहि सद्धिं संपलग्ये आवि होत्या तए णं से सुसेणे सेणावई ते आवाइचिलाए हयमहियपवरवीरधाइय जाव दिसोदिसि पडिसेहेइ।५७।-57 For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy