SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin ५ पक्वारोमदनगर-निगम-सेडि-सेगायइ-सत्यवाह-दूय-संधियाल] सद्धिं संपरियुड़े संकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं मंगलजयसहकयालोए मजणघराओ पडिणिस्खमइ पडिणिक्खमित्ता जेणेव बाहि- रिया उवट्ठाणसाला जेणेय आभिसेक्के हस्थिरयणे तेणेव उवागच्छइ उवागच्छिता आभिसेक्कं हत्थिरयणंदुस्ढे तए णं से सुसेणे सेणावई हत्यिखंघवरगए सकोरंटमल्लदामेणं छत्तेणं घरिजमाणेणं हय-गय-रह-पवरजौहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडे महयाभडचडगर-पहपरवंदपरिक्खत्ते महयाउक्किट्टिसीहणायबोलकलकलसद्देणं पखुभियमहासमुहरवभूयंपि- ब करेमाणे करेमाणे सब्बिड्डीए सव्वईएसव्वबलेणं जाव दुंदुहि-निग्धोसनाइएणं जेणेव सिंधूमहानई तेणेव उयागच्छइ उवागच्छित्ता चम्मरयणं परामुसइतएण सिरिवच्छसरिसरूवं मुत्तातारद्धचंदचित्तं अयलमकंपं अभेजकवयं जंतं सलिलासु सागरेसु य उत्तरणं दिव्वं चम्मरयणं सणसत्तरसाइं सब्बधण्णाइंजत्य रोहंति एगदिवसेणं वाचियाइं यासं नाऊण चक्कवट्टिणा परामुढे दिव्वे चम्मरपणे दुवालस जोयणाई तिरियं पवित्थरइ तत्थ साहियाई तए णं से दिव्ये चम्मरयणे सुसेणसेणावइणा परामुढे समाणे खिप्पामेव नावामूए जाए यावि होत्था तए णं से सुसेणे सेणावई सखंधावारबलयाहणे नावाभूयं चम्मरयणं दुरूहइ दुरुहिता सिंधुं महानई विमल-जलतुंगवीचि नावाभूएणं चम्मायणेणं सबलवाहणे ससासणे समुत्तिण्णे तओ महानमुत्तरित्तु सिंधुं अप्पडिहयसासणे य सेणावई कर्हिचि गामागरणगरपव्वयाणि खेडमडंबाणि पट्टणाणि य सिंहलए बब्बरए य सव्वं च अंगलोयं बलावलोयं च परमरम्मं जवणदीवं च पवरमणिकणगरयणकोसागारसमिदं आरयके रोमके य अलसं-डविसयवासी य पिक्खुरे कालमुहे जोणए य उत्तर-वैयड्वसंसियाओ य मेच्छजाई बहुप्पगारा पाहिणअवरेण जाव सिंधुसागरंतोत्ति सव्वपवरकरच्छं च ओयवेऊण पदिणियतो बहुसमरमणिग्ने य भूमिमागे तस्स कच्छस्स सुहणिसण्णे ताहे ते जणवयाण नगराण पट्टणाण यजेय तहिं सामिया पभूया आगरपतीय मंडलुती य पट्टणपती य सब्बे घेतॄण पाहुडाई आमरणाणि भूसणाणि रयणाणि य वत्याणि य महरिहाणि अण्णं च जं वरिष्ठं रायारिहं जं च इच्छियध्वं एयं सेणावइस्स उवणेति मत्ययकयंजलिपुडा पुणरवि काऊण अंजलिं मत्थयंमि पणया तुब्मे अम्हत्य सामिया देवयं व सरणागया मो तुमं विसयवासित्ति विजयं जपमाणा सेणावइणा जहारिहं ठविय पूइय विसझिया नियता सगाणि नगराणि पट्टणाणि अनुपविठ्ठा ताहे सेणावई सविणओ धेतूण पाहुडाइं आमरणाणि भूसणाणि रयणाणि य पुणरवि तं सिंधुणामधेनं उत्तिण्णे अणहसासणबले तहेव रपणो परहाहिवस्स निवेएइ निवेइत्ता य अपफिणित्ता य पाहुडाई सनकारियसम्माणिए सहरिसे विसजिए सगं पडमंडमइगए तते णं सुसेणे सेणावई पहाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते जिमियभुत्तुत्तरागए समाणे [आयंते चोक्खे परमसुइमुए। सरसगोसीसचंदणुक्किपणगायसरीरे उप्पिं पासायवरगएफुट्टमाणेहिं मुइंगमत्यएहिं बत्तीसइबद्धेहि नाडएहि वरतरुणीसंपउत्तेहिं उवणचिजमाणे-उवणधिनमाणे उवगिज्जमाणे-उवगिजमाणे उवलालिअमाणे-उवलालिजमाणे महयाइयन-गीय-वाइय-तंती-तल-ताल-तुडिय-धण-मुइंग-पडुप्प वाइयरवेणंइटेसद्दफरिसरुवगंधे पंचविहेमाणुस्सए कामभोगे जमाणे विहरइ।५२१-52 (७७) तए णं से मरहे राया अण्णया कयाइ सुसेणं सेणावइ सद्दादेइ सदावेता एवं वयासीगच्छणं खिप्पामेव मो देवाणुप्पिया तिमिसगुहाए दाहिणल्लस्स दुवारस्स कवाडे विहाडेहि विहाडेता मम एयमाणत्तियं पन्चप्पिणाहिं तए णं से सुसेणे सेणावई भरहेणं रण्णा एवं युत्ते समाणे हद्वतह For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy