SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चकुखारो-७ ११९ लिओचमं उक्कोसेणं पत्तिओवमं वाससयसहस्सममहियं चंदविमाणे णं देवीणं जहणेणं घउभागपलिओयमं उक्कोसेणं अद्धपतिओवमं पत्रासाए बाससहस्सेहिमम्भहियं सूरविमाणे देवाणं जहण्णेणं चउब्मागपलिओवमं उक्कोसेणं पनिओवमं याससहस्समव्यहियं सूरविमाणे देवीगं जहणेणं चउब्मापलिओवमं उक्कोसेणं अद्धपलिओदनं पंचर्हि वाससएहिं अमहियं गहविमाणे देवाणं जहणेणं चउष्मागपलिओवमं उक्को सेणं पलिओवमं गहविमाणे देवीणं जहणेणं चउष्मागपलिओदमं उक्कोसेणं अद्धपलिओवमं नक्खत्तविमाणे देवाणं जहणणेणं घउब्यागपलिओवमं उक्कोसेणं साहियं चउब्मागपलि ओवमं ताराविमाणे देवाणं जहण्णेमं अनुभाग- पतिओवमं उक्कोसेणं चउष्मागपलिओदमं ताराविमाणे देवीणं जरुण्णेणं अट्ठमागपलिओवमं उक्कोसेणं साइरेगं अडभागं पतिओवनं । १७३।-170 (३५६) बम्हा विण्हूय वसू वरुणे य अय विद्धी पूस आस जमे अग्गि पयावर सोमे रुद्दे अदिई वहस्सई सप्पे (३५७) पिउ मग अजम सविया तट्ठा वा तहेव ईदग्गी मित्ते इंदे निरई आऊ विस्सा य बोद्धव्वे 1193911-2 (३५८) इमा संगहणी गाहा | १७४ 171 (३५९) एएसि णं भंते चंदिम-सूरिय- गृहगण-नक्खत्त-तारारूवाणं कयरे-कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा चंदिम-सूरिया दुवे तुला सव्वत्योवा नक्खत्ता संखेजगुणा गहा संखेज्जगुणा तारारूवा संखेज्जगुणा ।१७५/-172 (३५०) जंबुद्दीवे णं भंते दीवे जहष्णपए वा उक्कोसेपए वा केवइया तित्ययरा सव्वग्गेणं पन्नत्ता गोयमा जहण्णपए चत्तारि उक्कोसपए चोत्तीसं तित्थयरा सव्वग्गेणं पत्रत्ता जंबुद्दीवे णं भंते दीवे जहणपए वा उक्कोसपए वा केवइया चक्कवट्टी सव्वग्गेणं० जहण्णपए चत्तारि छक्कोसपए तीसं चक्कवट्टी सव्वग्गेणं पचत्ता बलदेवा तत्तिया चेव जत्तिया चक्कवट्टी वासुदेवावि तत्तिया चेव जंबुद्दीये णं भंते दीये केवइया निहिरयणा सव्वग्गेणं पत्रत्ता गोयमा तिष्णि छलुत्तरा निहिरयणसया सव्वाणं पन्नत्ता जंबुद्दीवे णं भंते दीवे केवइया निहिरयणसया परिभोगत्ताए० जहण्णपए छत्तीसं उक्कीसपए दोणि सत्तरा निहिरयणसया परिभोगत्ताए हव्वमागच्छंति । १७६/- 173 (३६१) जंबुद्दीवे णं मंते दीवे केवइया पंचिदियरयणसया सव्वग्गेणं पत्ता गोयमा दो दसुतरा पंचिंदियरयणसया सव्वग्गेणं पन्नत्ता जंबुद्दीवे णं भंते दीवे जहण्णपए या उक्कोसपए वा केवइया पंचिंदियरयणसया परिभोगत्ताए हव्वमागच्छंति गोयमा जहष्णपए अट्ठावीसं उक्कोसपए दोणि दसुत्तरा पंचिंदियरयणसया परिभोगत्ताए हव्यमागच्छंति जंबुद्दीवे णं भंते दीवे केवइया एगिदियरयणसया० दो दसुतरा एगिंदियरयणसया सव्वग्गेणं पन्नत्ता १७७/-174 (३६२) जंबुद्दीवे णं मंते दीवे केवइया एगिंदियरयणसया परिभोगत्ताए हव्वमागच्छंति गोयमा जहण्णपए अट्ठावीसं उक्कोसेणं दोणि दसुत्तरा एगिंदियरयणसया परिभोगत्ताए हव्यमागच्छति जंबुद्दीवे णं मंते दीवे केवइयं आयाम विक्खंभेणं केवइयं परिक्खेवेणं केवइयं उव्वेहेणं केवइयं उडूढं उच्चत्तेणं केवइयं सव्वग्गेणं पत्रत्ते गोयमा जंबुद्दीवे दीवे एवं जोयणसय सहस्सं आयाम - विक्खणं तिणि जोयणसयसहस्साइं सोलस य सहस्साई दोण्णि व सत्तावीसे जोयणसए तिणिय कोसे अट्ठावीसं च धणुस्सं तेरस व अंगुलाई अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं एवं जोयणसहस्सं उब्वेहेणं नवणउई जोयणसहस्साइं साइरेगाई उड्ढं उच्चत्तेनं साइरेगं For Private And Personal Use Only 1193011-1
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy