SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवारो-७ मिउविसयसुहमलक्खणपसत्यवरवण्णकेसरसडोवसोहियाणं ऊसिय-सुणमिय-सुजाय-अप्फो. डिय-गंगूलाणं वइरामयणक्खाणं वइरामयदाढाणं वइरामयदंताणं तवणिजजीहाणं तवणिजतालुयाणं तवणिजजोत्तगसुजोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमियगईणं अमियबलबीरियपुरिसक्कारपरकूकमाणं महया अप्पोडियसीहणायबोलकलकलरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओसीहरूवधारीणं पुरथिमिलंबाई परिवहति चंदविमाणस्स णं दाहिणेणं सेवाणं सुभगाणं सुप्पमाणं संखतल-विमल जाव गासाणं वइरामयकुंभजुयल-सुट्ठियपीवरवरवइरसोंडवट्टियदित्त-सुरत्तपउमपगासाणंअब्भुण्णयमुहाणंतवणिञ्जविसालकण्णचंचलचलंतविमलुज्जलाणं महुवरणभिसंतणिद्धपत्तलनिम्मलतिवण्णमणिरयणलोयणाणं अब्मुग्गयमउलमल्लियाधवलसरिससंठिय-निवण्ण-दर-कसिणफालियामय-सुजायदंतमुसलोवसोभियाणं कंचणकोसी-पविद्वदंतग्ग-विमलमणिरयणरुइलपेरंतचित्तरूवगविराइयाणं तवणिजविसालतिलगप्पमुहपरिमंडियाणं नाणामणिरयणमुद्ध-गेवेजबद्धगलयवरभूसणाणं वेरुलियविचितदंडिनिम्मलयइरामयतिक्खलठ्ठअंकुस- कुंभजुयलयंतरोडियाणं तवणिझसुबद्धकच्छदप्पियबलुखुराणं विमलघणमंडलवइरामय- लालाललियतालण-नाणामणिरयणघंटपासगरययामयबद्धरजुलंबियघंटाजुयलमहुरसरमणहराणं अल्लीणपमाणजुत्तवट्टियसुजायलक्खणपसत्यरमणिजबालगपतरिपुंछणाणं उवचियपडिपुत्रकुम्मचलणलहुविक्कमाणं अंकमयणक्खाणं तवणिज्जजीहाणं जाव कमाणं महया गंभीरगुलुगुलाइयरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ य सोभयंता यतारि देवसाहस्सीओ गयरुवधारीणं देवाणं दक्खिणिल्लं बाहं परिवहति चंदविमाणस्स गं पचत्थिमेणं सेयाणं सुभगाणं सुप्पभाणं चलचवलककुहसालीणं धणणिवियसुबद्धलक्खणुण्णयईसिआयवसमोष्वाणं चंकमियललियपुलियचलचवलगब्बियगईणं सण्णयपासाणं संगपासाणं सुजायपासाणं पीवरवट्टियसुसंठियकडीणं ओलंबपलंबलक्खणपमाणजुत्तरमणिजयालगंडाणं समखुरवालिधाणाणं समलिहियसिंगतिक्खग्गसंगयाणं तणुसुहुमसुजायणिद्धोमच्छविधराणं उवचियमसलविसालपडिपुन्नखंधपएससुंदराणं वेरुलियभिसंतकडक्खसुणिरिक्खाणाणं जुत्तपमाणपहाणलक्खणपसत्यरमणिजगग्गरगलसोभियाणं घरघरगसुसद्दबद्धकंठपरिमंडियाणं नाणामणिकणगरयणघंटियावेगच्छिगसुकयमालियाणं वरघंटागलयमालुञ्जलसिरिघराणं पउमुप्पलसगलसुरभिमालाविभूसियाणं वइरखुराणं विविहविक्खुराणं फालियामयदंताणं तवणिजजीहाणं जाय परक्कमाणं महया गञ्जियगंभीररवेण महुरेणं मणहरेणं परेता अंबरं दिसाओ य सोभयंता बत्तारि देवसाहस्सीओवसहरुवघारणींदेवाणं पद्यथिमिलं बाई परिवहतिचंदविमाणसणं उत्तरेणं सेयाणं सुभगाणंसुप्पभाणंतरमलिहायणाणंहरिमेलामउल-मल्लियच्छाणंचंचुचियललियपुलियबलचवल-. चंचलगईणं लंघणवग्गणधावणधोरणतियइ-जइण- सिक्खियगईणं ललंत-लाम-गललाय-वरभूसणाणं सण्णयपासाणं संगयपासाणं सुजाय-पासाणं पीवरवट्टियसुसंठियकडीणं ओलंबपलंडलक्खणपमाणजुत्तरमणिजवालपुच्छाणं तणुसुहमसुजायणिद्धलोमच्छविहहराणं मिउविसयसुहुमलखणपसत्यविकिण्णकेसरवालिहराअणं ललंतथासगललाइवरभूसणाणं मुहमंडग-ओचूलग-धामर-थासग-परिमंडियकडीणं तवणिजखुराणं तवणिजजीहाणं जाव परकमाणं महया हयहेसियाकिलकिलाइयरवेणं मणहरेणं पूरेता अंबर दिसाओ य सोपयंता चत्तारि देवसाहस्सीओ हयस्वधारीमं देवाणंउत्तरिलं बाहं परिवहति।१६८-11-168-1 For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy