SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ जंबुद्दीव पन्ती-५/२३६ हिवई ओघस्सरा घंटा विमाणं पन्नासं जोयणसहस्साई महिंदज्झओ पंचजीयणसयाई विमाणकारी आभिओगिओ देवो अवसिद्धं तं चैव जाब मंदरे समोसरइ पजुवासइ तेणं कालेणं तेणं समएणं बली असुरिदै असुरराचा एवमेव नवरं सट्ठी सामाणियसाहस्सीओ धउगुणा आयरक्खा महादुमो पायत्ताणीयाहिवई महाओहस्सरा घंटा सेसं तं चैव परिसाओ जहा जीवाभिगमे तेणं कालेणं तेणं समएणं धरणे तहेव नाणत्तं - छ सामाणियसाहस्सीओ छ अग्गमहिसीओ चउग्गुणा आयरकखा मेघस्सरा घंटा भद्दसेणो पायत्ताणीयाहिवई विमाणं पणवीसं जोयणसहस्साई महिंदज्झओ अड्ढाइलाई जोयणसयाई एवमसुरिंदवज्रियाणं भवणवासिइंदाणं नवरं असुराणं ओघस्सरा घंटा नागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विजूणं कोंचस्सरा अग्गीणं मंजुस्सरा दिसाणं मंजुघोसा उदहीणं सुसरा दीवाणं महुरस्सरा वाऊणं नंदिस्सरा थणियाणं नंदिधोसा ।१२०-१/-119-1 ( २३७) चउसट्ठी सडी खलु छच्च सहस्सा उ असुरवजाणं सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥७९॥१-१ (२३८) दाहिणिल्लाणं पायत्ताणीयाहिवई भद्दसेणो उत्तरिल्लाणं दक्खो, वाणमंतरजोइसिया नेयव्वा एवं चैव नवरं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सोलस आयरक्खसहस्सा विमाणा सहस्सं महिंदज्झया पणवीसं जोयणसयं घंटा दाहिणाणं मंजुस्सरा उत्तराणं मंजुघोसा पायत्ताणीयाहिबई विमाणकारी य अभिओगा देवा जोइसियाणं सुस्सरा सुस्सरणिग्धोसा घंटाओ मंदरे समोसरणं जाव पजुवासंति । १२०/-119 ( २३९) ते णं से अधुए देविंदे देवराया महं देवाहिये आभिओग्गे देवे सद्दावेइ सद्दावेत्ता एवं वयासी-ख्रिप्पामेव भो देवाणुप्पिया महत्यं महग्धं महरिहं विउलं तित्थयराभिसेयं उवडवेह तए णं ते अभि ओग्गा देवा तुट्ठ-चित्तमाणंदिया जाव पडिणित्ता उत्तरपुरत्थिमं दिलीमागं अवक्कमंति अवक्कमित्ता वेउव्वियसमुग्धाएणं जाव समोहणित्ता असहस्सं सोवण्णियकलसाणं एवं रुप्पमयाणं मणिमयाणं सुवण्णरुपमयाणं सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुपमणिमयाणं अट्टसहस्सं भोमेज्जाणं अट्टसहस्सं वंदणकलसाणं एवं भिंगाराणं आयंसाण थालाणं पातीणं सुपइद्वाणं चित्ताणं यणकरंडगाणं वायकरगाणं पुष्फचंगेरीणं जहा सूरियाभस्स सव्वचंगेरीओ सव्वपडलगाई विसेसियतराई माणियव्वाई विउव्वंति विउब्वित्ता सीहासण- छत्त- चामर तेल्लसमुग्गा जाव सरिसबसमुग्गा तालियंटा जाव असहस्सं कडुच्छुयाणं विउव्वंति विउव्वित्ता साहाविए बेउच्चिए य कलसे जाय कडुच्छुए च गिव्हित्ता जेणेव खीरोदए समुद्दे तेणेव आगष्म कीरोदगं गिण्हति जाई तत्य उप्पलाई पउमाई जाव सहरसपत्ताई ताई गिरहंति एवं पुक्खरोदाओ जाव भरहेरययाणं मागहाइतित्थाणं उदगं मट्टियं च गिण्हति एवं गंगाईणं महामनईणं जाव चुल्लहिमवंताओ सव्वतुवरे सव्यपुष्फे सव्यगंधे सव्यमले जाव सव्योसहीओ सिद्धत्थए य गिव्हंति गिव्हित्ता पउमद्दहाओ उदोहगं उप्पलाईणि य एवं सव्वकुलपव्वएसु बट्टवेयड्ढेसु सव्वमहद्दहेसु सव्ववासेषु सव्वतचक्कवट्टिविजएसु वक्खारपव्यएसु अंतरनईसु विमासिञ्जा जाव उत्तरकुरुसु जाव सुदंसणभद्दसालवने सव्यतुवरे जाव सिद्धथए य गिण्हंति एवं नंदनवनाओ सच्वतुवरे जाव सिद्धत्यए य सरसं च गोसीसचंदणं दिव्वं च सुमणदामं गेव्हंति एवं सोमनस्पंडगणवाओ य सव्वतुवरे जाव सुमणदामं दद्दरमलयसुगंधे व गिण्हंति गिण्हित्ता एगओ मिलायंति मिलाइत्ता जेणेव सामी तेणेव उवागच्छंति उवागच्छिता तं महत्यं जाव तित्ययराभिसेयं उवट्ठवैति । १ : 19391-120 For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy