SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ ॥८६||-36 ||८७||-39 चंदपन्नत्ती - १९/-19८३ (१८९) रिक्खग्गहतरगं दीवसमुद्दे जतिच्छसी नाउं तस्स ससीहिं गुणितं रिक्खग्गहतारगग्गंतु ८२|-34 (१९०) बहिता तु माणुसणगस्स चंदसूराणवट्टिता जोआ चंदा अभीइजुत्ता सूरापुण हुंति पुस्सेहिं ॥८३||-35 (१९१) चंदातो सूरस्स य सूरा चंदस्स अंतरं होइ पन्नाससहस्साई तुजोयगाणं अणूणाई ।।८४||-36 (१९२) सूरस्स य सूरस्स य ससिणो ससिणोय अंतरं होइ बाहिं तु माणुसणगस्स जोयणाणं सतसहस्सं ॥८५||-37 (१९३) सूरंतरिया चंदा चंदंतरिया य दिणयरा दित्ता चितंतरलेसागा सुहलेसा मंदलेसाय (१९४) अट्ठासीतिं च गहा अट्ठावीसंचहुंति नक्खत्ता एगससीपरिवारोएतो ताराणं वोच्छामि (१९५) छावट्ठिसहस्साई नव चेव प्तताइं पंचसतराई एगससीपरिवारो तारागणकोडिकोडीणं ॥८८||-40 (१९६) अंतो मणुस्सखेत्ते जे चंदिम-सूरिव-गह जाव तारारूवा ते णं देवा किं उड्ढोववण्णगा कप्पोरवण्णगा विमाणोववण्णगा चारोववण्णगा चारद्वितिया गतिरतिया गतिसमावण्णगा ता ते णं देवा नो उट्टोववण्णगानो कप्पोववण्णगाविमाणोववण्णगा चारोववण्णगा नो चारहितिवा गतिरतिया गतिसमावण्णाग उड्ढीमुहकलवुयायुप्फसंठाणसंठितेहिं जोयणसाहस्सिएहिं तावखेतेहिं साहस्सियाहिं बाहिराहिं वेठब्वियाहिं परिसाहिं महताहसहस्सिएहि-वाहय-तंती-तल-तालतुडिय-घण-मुइंग-पटुप्पयाइयरवेणं महता उठिसीहनाद-बोलकलकलरवेणं अच्छं पचतरायं पदाहिणावत्तमंडलचारं मेरुं अनुपरियति ता तेसि णं देवाणं जाधे इंदे चयति से कथमिवाणि पकरेंति वा चत्तारिपंच सामाणियदेवा तं ठाणं उवसंपञ्जित्ताणं विहरंति जावण्णे तत्थ इंदे उववण्णे भवति ता इंदट्ठाणेणं केवत्तिएणं कालेणं विरहिते पत्रतेता जहण्णेणं इक्कं समयं उक्कोरोणंछम्मासे ता बहिता णं माणुस्सक्खेत्तस्स जे चंदिम-सूरिय-गह गण-नखरा-तारारुवा ते णं देवा किं उड्ढोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारद्धितिया गतिरतिया गतिस-मावण्णगाता ते णं देवा नो उड्ढोववण्णगा नो जाव गतिरतिया नो गतिसमावण्णगा पक्किट्टगसंठाणसंठितेहिं जोयणसयसहस्सिएहिं तावक्तेहिं सयसाहस्सियाहिं बाहिराहिं वेउव्यिपाहिं जाव रवेणं दिव्वाई भोगभोगाइं जमाणाविहरंति सुहलेसा मंदलेसामंदायवलेसा चित्तंतरलेसाअण्णोण्णसमोगादाहिं लेसाहिं कूडा इव ठाणठिता ते पदेसे सव्यतो प्तमंता ओभासंति उनोवेति तवेंति पमासेंति ता तेसिणं देवाणं जाहे इंदे चयति से कहमियाणि पकरेति ता चत्तारि पंच सामाणियदेवा तं टाणं तहेव जाव छम्यासे ।१००1100 (१९७) ता पुक्खरवरं णं दीवं पुखरोदे नामं समुद्दे बट्टे वलयागारसंठाणसंठिते सच्चतो जाव चिट्ठति ता पुक्खरदे णं समुद्दे किं समचक्कयालसंठिते नो विसमचक्कवालसंठिते ता पुक्खरोदे णं समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ता For Private And Personal Use Only
SR No.009743
Book TitleAgam 17 Chandpannatti Uvangsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 17, & agam_chandrapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy