SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहु-१९ IME६/18 INE७/19 ॥६८1-20 ||९|21 ||७०122 ॥७१23 ॥७२॥24 ॥७३।।25 (१७३) ते मेरुमणुचरंता पदाहिणावत्तमंडला सव्वे अणवद्वितहिं जोगेहि चंदा सूरा गहगणा य (१७४) नक्खत्ततारगाणं अवहिता मंडला मुणेयव्वा तेवि य पदाहिणावत्तमेव मेहं अनुचरंति (१७५) रयणिकरदिणकराणं उड्ढं च अहे य संकमो नत्यि मंडलसंकमणं पुणं समंतरबाहिरं तिरिए (१७६) रयणिकरदिणकराणं नक्खत्ताणं महागहाणं च चारविसेसेणं भवे सुहदुक्खविही मगुस्साणं (१७७) तेसि पविसंताणं तावस्खेत्तं तु वड्ढते निययं तेणेव कमेणं पुणो परिहायति निक्खमंताणं (१७८) तेसिं कलंबुयापुष्फसंठिता हुंति तावखेतपहा अंतो य संकुडा याहिं वित्थडा चंदसूराणं (१७९) केणं वड्ढति चंदो परिहाणी केण होति चंदस्स कालो वा जोण्हो वा केणणुभावेणं चंदस्स (१८०) किण्हं राहुविमाणं निचं चंदेण होइ अविरहियं चरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरति (१८१) बावडिं-बावढि दिवसे-दिवसे तु सुक्कपक्खस्स जंपरिवड्दति चंदो खवेइ तं चेव कालेणं (१८२) पन्नरसइभागेण य चंदं पन्नरसमेव तंवरति पत्ररसइभागेण य पुणोवितं चैव वक्कमति (१८३) एवं वड्ढति चंदो परिहाणी एव होइ चंदस्स कालो वा जोपहोवा एयणुभावेणं चंदस्स (१८४) अंतो मणुस्सखेत्ते हवंति चारोवगा तु उववण्णा पंचविहा जोतिसिवा यंदा सूरा गहगणा व (१८५) तेण परंजे सेसा चंदादिचगहतारनखत्ता नत्स्थि गई नवि चारो उववित्ता ते पुणेयव्वा (१८६) एवं जंबुद्दीवे दुगुणा लवणे चउगुणा हुँति लायणगाय तिगुणिता ससिसूरा घायईसंडे (१८७) दो चंदा इह दीवे चत्तारिय सापरे लवणतोए घायइसंडे दीये वारस चंदा य सूरा य (१८८) धायइसंडपभिति उद्दिवा तिगुणिता भवे चंदा आदिल्लचंदसहिता अनंतराणंतरे खेत्ते ||७४|-26 ॥७५1-27 |७६|-28 ७७1-29 ७८||-30 ||७९||-31 ||८०||-32 ||८१॥-33 For Private And Personal Use Only
SR No.009743
Book TitleAgam 17 Chandpannatti Uvangsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 17, & agam_chandrapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy