SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहुडं - १९ ་་ वेणं आहितेति वदेज्जाता रूपगे णं दीवे केवतिया चंदा पभासेसुं वा पुच्छा ता रुयगे णं दीवे असंखेखा चंदा पभासेंसु वा जाव असंखेज्जाओ तारागणकोडिकोडीओ सोमं सोधेंसु बा सोमेति वा सोभिस्संति या एवं रुयगे समुद्दे रुयगवरेदीवे रुयगवरोदे समुद्दे रुयगवरोभासेदीबे रुयगवरोभासेसमुद्दे एवं तिपडोयारा नेतव्या जाव सूरेदीवे सूरोदेसमुद्दे सूरवरेदीवे सूरवरेसमुद्दे सूरवरोभासेदीवे सूरबरोमासेसमुद्दे सव्वेसिं विक्खंभपरिक्खेवजोतिसाई रुयगरवदीवसरिसाई ता सूरवरोभासोदणं समुदं देवे नामं दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिठ्ठति जाव नो बिसमचक्कवालसंठिते ता देवे णं दीये केवतियं चक्कवालविक्खंभेणं कंवतियं परिक्खेवेणं आहितेति वदेज्जा ता असंखेजाई जोयणसहस्साइं चक्कवालचिक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं आहितेति बजाता देवे णं दीवे केवतिया चंदा पभासेंसु या पुच्छा तहेव ता देवे णं दीवे असंखेजा चंदा पभासेंसु वा जाव असंखेज्जाओ तारागणकोडिकोडीओ सोमं सोमेंसु वा सोमे॑ति वा सोभेस्संति वा एवं देवोदे समुद्दे नागेदीवे नागोदेसमुद्दे जक्खेदीचे जक्खोदेसमुद्दे भूतेदीचे भूतोदेसमुद्दे सयंभुरमदीये सयंभुरपणे समुद्दे सव्वे देवदीवसरिसा ।१०१ /- 103 एगुणयी सहमं पाहतं समतं । वीसइमं पाहुडं ( १९४) ता कहं ते अनुभावे आहितेति वदेज्जा तत्थ खलु इमाओ दो पडिवत्तीओ पत्रत्ताओ तत्येगे एवमाहंसु-ता चंदिमसूरिया णं नो जीवा अजीवा नो घणा झुसिरा नो वरवोंदिधरा कलेवरा नत्थितेसिं उड्डाणेति वा कम्मेति वा वलेति वा वीरिएति वा पुरिसक्कारपरक्कमेति वा ते नो विजु लवंति नो असणि लवंति नो क्षणितं लवंति अहे गं बादरे बाउकाए संमुच्छति संमुच्छित्ता विजुंपि लवंति असर्णिपि लवंति थणितंपि लवंति- एगे पुण एवमाहंसु-ता चंदिमसूरिया णं जीवा नो अजीवा धानो झूसिरा वरबोधिरा नो कलेवरा अत्थि णं तेसि उट्ठाणेति वा कम्मेति वा बलेति वा वीरिएति बा पुरिसक्कार परक्कमेति वा ते विजुंपि लवंति असणिपि लवंति धणितंपि लंवति वयं पुण एवं दामो-ता चंदिमसूरिया णं देवा महिड्डिया० जाव महाणुभावा वरत्यधरा वरमल्लधरा वरामभरणधारी अवोच्छित्तिणयट्ट्याए अण्णे चयंति अण्णे उववज्रंति 1१०२1-104 ( १९५) ता कहं ते राहुकम्मे आहितेति वदेज्जा तत्थ खलु इमाओ दो पडिवत्तीओ पत्रत्ताओ तत्येगे एवमाहंसु-ता अस्थि णं से राहू देवे जे गं चंदं वा सूरे या गेण्हति - एगे पुण एवमाहंसु-ता नत्थि णं से राहू देवे जे गं चंदं वा सूरं वा गेण्हति तत्थ जेते एवमाहंसु-ता अत्थि णं से राहू देवे जे गं चंदं वा सूरं वाहति ते एवमाहंता राहू णं देवे चंदं वा सूरे था गेण्हमाणे युद्धंतेणं गिण्हित्ता बुद्धतेणं मुयति बुद्धं तेणं गिण्हित्ता मुद्धतेण मुयति मुद्धतेण गिव्हित्ता बुद्धंतेणं मुयति मुद्धतेणं गिव्हित्ता मुद्धतेणं मुयति वामभुतेणं गिण्हित्ता वामभुवंतेणं मुयति वामभुवंतेणं गिव्हित्ता दाहिणभुयंतेणं मुयति दाहिणभुणं गिण्हिता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिव्हित्ता दाहिणभुयंतेणं मुयति तत्थ जेते एवमाहंसु तानत्थि से राहू देवे जेणं चंदं वा सूरं वा गैण्हति ते एवमाहंसु तत्थ णं इमे पनरस कसिणपोग्ला० सिंघाडए जडिलए खरए खतए अंजणे खंजणे सीतले हिमसीतले केलासे अरुणाभे परिजए नभसूरए कविलए पिंगलए राहू, ता जया णं एते पन्नरस कसिणा पोग्गला सया चंदस्स वा सूरस्स वा लेसाणुवद्धचारिणो भवंति तया णं माणुसलोयंसि माणुसा एवं वदंति एवं खलु For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy