SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra . www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूरपन्नत्ती - १९/-/१८८ (१९०) अट्ठासीतिं च गहा अट्ठावीसं च हुंति नक्खत्ता एससी परिवारो एत्तो ताराणं वोच्छामि (१९१) छावद्विसहस्साई नव चैव सताई पंचसतराई एससी परिवारी तारागणकोडिकोडीणं 112211-40 (१९२) अंतो मणुस्सखेत्ते जे चंदिम-सूरिय-गह जाव तारारूचा ते णं देवा किं उड्ढोववणगा कप्पोववण्णा विमाणोववण्णगा चारोववण्णगा चारद्वितिया गतिरतिया गतिसमावण्णगा ता ते णं देवा नो उदोचवण्णगा नो कप्पोववण्णगा विमागोववण्णगा चारोववण्णगा नो चारङ्गितिया गतिरतिया गतिसमावण्णाग उड्ढीमुहकलं वुयापुष्कसंठाणसंठितेहिं जोयण साहस्सिएहिं तावक्खेतेहिं साहस्सियाहिं बाहिराहिं वेउव्वियाहिं परिसाहिं महताहसहस्सिएहिं - वाहय तंती - तल-तालतुडिय घण-मुइंग-पडुप्पवाइयरवेणं महता उक्कुट्ठिसीहनाद- बोलकलकलरवेणं अच्छे पव्वतरायं पदाहिणावत्तमंडलचारं मेरुं अनुपरियद्वंति ता तेसि णं देवाणं जाधे इंदे चयति से कधमियाणि पकरेति वा चत्तारि पंच सामाणियदेवा तं ठाणं उवसंपजित्ताणं विहरति जावण्णे तत्थ इंदे उबवणे भवति ता इंदवाणे णं केवतिएणं कालेणं विरहिते पन्नत्ते ता जपणेणं इक्कं समयं उक्कोसेणं छम्मासेता वहिता णं माणुसक्खेत्तस्स जे चंदिम-सूरिय-गह गण-नक्खत- तारारूवा ते णं देवा किं उड्ढो ववणगा कम्पो ववण्णगा विमाणोववण्णगा चारद्वितिया गतिरतिया गतिसमावण्णगाता ते णं देवा नो उड्ढोववण्णगा नो जाव गतिरतिया नो गतिसमावण्णगा पक्कििट्टगसंठाणसंटितेहिं जोयणसयसहस्सिएहिं तायक्खेतेहिं सयसाहस्सिवाहिं बाहिराहिं वेउव्वियाहिं जाव रवेणं दिव्वाई भांगभोगाई भुजमाणा विहरंति सुहलेसा मंदलेसा मंदायवलेसा चित्तंतरलेसा अष्णोष्णसभोगाढाहिं साहिं कूड़ा इव ठापठिता ते पदेसे सव्वतो समंता ओभासंति उज्जीवेंति तवेति पभासेति तातेसिणं देवाणं जाहे इंदे चयति से कहनियाणि पकति ता चत्तारि पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे 1900/100 For Private And Personal Use Only 112611-39 ( १९३ ) ता पुक्खरवरं णं दीवं पुक्खरोदे नामं समुद्दे वट्टे बलयागारसंठाणसंदिते सव्वतो जाव चिट्ठति ता पुक्खरदे णं समुद्दे किं समचक्कवालसंठिते नो विसमचक्कवालसंठिते ता पुक्खरोदे णं समुद्दे केवतियं चक्कवालविक्खंभेणं केबतियं परिक्खेवेणं आहितेति वदेजा ता संखेजाई जोयणसहस्साइं आवाम विक्खंभेणं संखेजाइं जोयणसहस्साइं परिक्खवेणं आहितेति वदेजा ता पुक्खरवरोदे णं समुद्दे केवतिया चंदा पभासेंसु या पुच्छा तहेव ता पुक्खरोदे णं समुद्दे संखेच्या चंदा पभासेंसु वा जाव संखेज्जाओ तारागणकोडिकोडीओ सोमं सोमेंसु वा सोति का सोभिस्संति वा एतेणं आभिलावेणं वरुणवरेदीचे वरुणोदेसमुद्दे खीरवरेदीवे खीरचरेसमुद्दे घतवरेदीवे धतोदेसमुद्दे खोदवरेदीवे खोदोदेसमुद्दे नंदिस्सरवरे दीवे नंदिस्सरवरे समुद्दे अरुणोदेदीवे अरुणोदेसमुद्दे अरुणवरेदीचे अरुणवरेसमुद्दे अरुणवरोभासेदीये अरुणवरोभासेसमुद्दे कुंडलेदीवे कुंडलोदेसमुद्दे कुंडलवरेदीचे कुंडलवरोदेसुमद्दे कुंडलवरोभासेदीवे कुंडलवरोभासेसमुद्दे सव्वेसिं विक्खंभपरिक्खवो जोतिसाइं पुक्खरोदसागरसरिसाई ता कुंडवरोभासण्णं समुदं रुयए दीवे बट्टे वलयागारसंठाणसंठिते सव्वतो जाव चिह्नति ता रुपए णं दीवे समचक्कवालसंठिते नो विसमचक्कवालसंठिते ता रुपए णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति देजाता असंखेजाई जोयणसहस्साई चक्कवालविक्खंभेणं असंखेन्जाई जोयणसहस्साइं परिक्खे
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy