SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहुडं - ११ सत्तद्विधा छत्ता सत्त चुण्णिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छरणं तचस्स अभिवड्ढि - तसंबच्छरस्स के आदि आहितेति बदेज्जा ता जे णं दोघस्स चंदसंवच्छरस्स पज्जवसाणे से णं तचस्स अभिवड्ढितसंवच्छरस्स आदी अनंतरपुरक्खडे समए ता से णं किं पज्जवसिते आहितेति वदेञ्जाता जेणं उत्पस्स चंदसंवच्छरस्स आदी से णं तचस्स अभिवड्ढितसंवच्छरस्स पजवसाणे अनंतरपच्छाकडे समए तं समयं णं चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छत्ता सत्तावीसं चुणिया भागा सेसा तं समयं चणं सूरे केणं नक्खत्तेणं जोएति ता पुणव्वसुणा पुणव्वसुस्स दो मुहुत्ता छप्पन्नं च बावट्ठिभागा मुहुत्तस्स बावट्ठिमागं च सत्तद्विधा छेत्ता सट्ठी चुण्णिया भागा सेसा ता एतेसि णं पंचहं संवच्छराणं चउत्यस्स चंदसंवच्ठरस्स के आदी आहितेति यदेज्जा ता जे णं तञ्चस्स अभिवढि तसंच्छररस पञ्जवसाणे से णं चउत्यस्स चंदसंवछरस्स आदी अनंतरपुरक्खडे समए ता सेणं किं पञ्चवसिते आहितेति वदेज्जा ता जे गं चरिमस्स अभिवड्ढितसंवच्छरस्स आदी से णं चउत्यस्स चंदसंवच्छरस्स पजवसाणे अनंतरपच्छकाडे समए तं समयं च गं चंदे केणं नक्त्तेणं जोएति ता उत्तराहिं आसाढाहिं उत्तराणं आसादागं ऊतालीसं मुहुत्ता चत्तालीसं च बावट्टिभागा मुहुत्तरस वावट्टिभागं च सत्तद्विधा छेत्ता चउदस चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुणव्यसुणा पुणव्वसुरस अउणतीसं मुहुत्ता एक्कवीसं बावट्टिभागां मुहुत्तस्स बावट्ठिभागं च सतट्ठिधा छेत्ता सीतालीसं चुष्णिया भागा सेसा ता एतेसि णं पंचण्डं संवच्छरणं पंचपस्स अभिवड्ढितसंवच्छास्स के आदी आहितेति वदेज्जा ता जे णं चउत्यस्स चंदसंबच्छरस्स पजवसाणे से णं पंचमस्स अभिवड्ढितसंवच्छरस्स आदी अनंतरपुरक्खडे समए ता से णं किं पञ्जवसिते आहितेति वदेज्ञा ता जे गं पढमस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवड्ढितसंयच्छरस्स पञ्चवसाणे अनंतरपच्छाकडे समए तं समयं च णं चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिं उत्तराणं आसादाणं चरिमसमए तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुरसेणं पुस्सस्स णं एक्कवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्ताधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा 1991-71 ४१ एक्कारसमं पाहुडं समत्तं • बारसमं पाहुडं (९९) ता कति णं संवच्छरा आहिताति वदेना तत्थ खलु इमे पंच संवच्छरा पन्नत्ता तं जहानक्खते चंदे उडू आदिच्चे अभिवड्ढिते ता एतेसि णं पंचण्हं संवच्डराणं पढमस्स नक्खत्तसंवच्छरस नक्तमासे तीसइमुहुरोणं अहोरतेणं मिजमाणे केवतिए राईदियग्गेणं आहितेति वएजा ता सत्तावीसं राईदियाई एक्कवीसं च सत्तद्विभागा राइंद्रियस्स राइदियग्गेणं आहितेति वदेज्जा ता से णं केवतिए मुहुत्तगणं आहितेतिवदेञ्जा ता अट्ठसए एगूणवीसे मुहुत्ताणं सत्तावीसं च सत्तट्टिभागे मुहुतस्स मुहुत्तग्गेणं आहितेति वदेज्जा ता एस णं अद्धा दुवालसक्खुत्तकडा नक्खते संवच्छरे, ता से केवतिए इंदिय०ता तिण्णि सत्तावीसे राइंदियसतं एक्कावण्णं च सत्तट्टिभागे राईदियरस राईदियग्गेणं आहितेति वदेज्जा ता से णं केवतिए मुहुत्तग्गेणं० ता नव मुहुत्तसहस्साई अड्ड य बत्तीसे मुहुत्तसए छप्पन्नं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेज्जा ता एतेसि णं पंचहं संवच्छराणं दोघस्स चंदसंवचडरस्स चंदे मासे तीसतिपुहुत्तेणं अहोरत्तेणं गणिनमाणे केवतिए राईदि For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy