SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० सूरपन्नती - १0२२/९७ इमाइं तिण्णि छायट्ठाई राइदियसयाई उवाइणावेत्ता पुणरवि से सूरे अण्णेणं तारिसएणं चेय नरखत्तेणं जोयं जोएति तंसि देसंसि ता जेणं अज नक्खत्तेणं सूरे जोयं जोएति तंसि देसंसि से णं इमाई सत्तदुवतीसं राइंदियसयाई उवाइणावेत्ता पुणरवि से सूरे तेणं चेव नक्खत्तेजोयं जोएति तंसि देसंसि ता जेणं नक्खत्तेणं सुरेजोयंजोएति जंसि देसंसि से णं इमाइं अट्ठारस वीसाइराइंदियसयाई उवाइणावेत्ता पुणरवि से सूरे अण्णेणं तारिसएणं चेव नरखतेणं जयं जोएति तंसि देसंसि ता जेणं अन नक्खतेणं सूरे जोयं जोएति जंसि देसंसिसे णं इमाइंछत्तीसं सट्ठाई राइंदियसाई उवाइणावेत्ता पणरविसे सो तेणंचेव नक्खत्तेणं जोयं जोएति तंसि देसंसि।६९1-69 (९७) ता जया णं इमे चंदे गतिसमावण्णए मवइ तयाणं इयरेवि चंदे गतिसमावण्णए भवइ जया णं इयरे चंदे गतिसमावण्णए भवई तयाणं इमेवि चंदे गतिसमावण्णए भवइ ता जया णं इसे सरिए गतिसपावण्णे भवइ तया णं इयरेवि सूरिए गतिसमायण्णे भयइ जया णं इपरे सूरिए गतिसमावणे भवइ तयाणं इमेविसूरिए गतिसमावण्णे भवइएवं गहेविनखत्तेविता जया णं इमे चंदे जुत्ते जोगेणं भवइ तयाणं इयरेवि चंदे जुत्ते जोगेणं भवइ जयाणं इयरे चंदे जुत्ते जोगेणं भवइ तया णं इमेवि चंदे जुत्ते जोगेणं भवइ एवं सूरेवि गहेवि नरखत्तेवि, सवावि णं चंदा जुत्ता जोगेहिं सयाविणं सूरा जुत्ता जोगेहि सयावी णं गहा जुशा जोगेगि सयाविर्णनखत्ता जुत्ता जोगेहिं दुहतोवि णं चंदा जुत्ता जोगेहिं दुहतोवि णं सूरा जुत्ता जोगेहिं दुहतोविं णं गहा जुत्ता जोगेहिं दुहतोविणं नक्वत्ता जुत्ता जोगेहिं मंडलं सबसहस्सेणं अट्ठाणउयाए सएहिं छेत्ता इच्चेस नक्खत्ते खेत्तपरिमागे नक्वत्तविजए पाहुडे आहितेत्ति बेमि ७०1-70 • दसमे पाडे बावीसहमं पारडं समत्तं दसमं पाहूई समतं . एक्कारसमं पाहुई (९८) ता कहं ते संवच्छराणादी आहितेति वदेजा तत्थ खलु इमे पंच संबच्छरा पत्रता तं जहा-चंदे चंदे अभिवढिते चंदे अभिवड़िढते ता एतेसि णं पंचण्हं संवच्छराणं पढमस्स चंदसंवच्छरस्स से आदीआहितेति वदेजा ताजे णं पंचमस्स अभिवड्ढितसंवच्छरस्स पज्जवसाणे से णं पढमस्सचंदसंरच्छरस्स आदीअनंतरपुरक्खडे समए तासेणं किं पञ्जवसिते आहितेति वदेशाता जे णं दोच्चस्स चंदसंवच्छरस्स आदी से णं पढमस्स चंदसंवच्छरस्स पजवसाणे अनंतरपच्छाकई सपए तं समयं च णं चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं छदुर्वीसं मुहुत्ता छदुवासं च बावट्ठिभागा मुहुत्तस्स वावट्ठिभागा च सतविधा छेत्ता चउपपत्रं चुणिया पागा सेसातं समयं चणं सूरे केणं नक्वत्तेगंजोएति ता पुणव्यसुणा पुणव्यसुस्स सोलस मुहुत्ताअट्ट य बावडिभागा मुहत्तस्स बावविभागं च सत्तविहा छेत्ता वीसं चुणिया भागा सेसा ता एतेसि णं पंचण्हं संवच्छाणं दोच्चस्स चंदसंवच्छरस्स के आदी आहितेति वदेजा ता जे णं पढमस्स चंदसंबच्छास्स पनवसाणे से णं दोच्चस्स चंदसंवच्छरस्स आदी अनंतरपुक्खडे समए ता से णं किं पज्जवसिते आहितेति वदेजा ताजे गं तच्चस्स अभिवदितसंवच्छरस्स आदी से णं दोच्चस्स चंदसंवच्छरस्स पनवसागे अनंतरपच्छाकडे समए तं समयं च णं चंदे केणं नक्खत्तेणं जोएति ता पुचाहिं आसाढाहिं पुच्वाणं आसाढाणं सत्त महत्ता तेवण्णंच बावविभागा मुहत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता इगतालीस चुणिया भागा सेसा तं समयं च णं सूरे केणं नरखतेणं जोएति ता पुणव्वसुणा पुणव्वसुस्स णं बायालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहत्तस्स बाचट्ठिभागं च For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy