SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८ www.kobatirth.org आदिचस्स संवच्छरस्स पज्रवसाणे 194/15 Acharya Shri Kailassagarsuri Gyanmandir सूरपन्नती - १/४/२५ • पढने पाहुडे चत्यं पाहुड पाहड समत्तं -: पंचमं पाहु उभा हुई : (२६) ता केवतियं ते दीयं समुदं वा ओगाहित्ता सूरिए चारं चरइ आहितेति वएजा तत्थ खलु इमाओ पंच पडिवत्तीओ पत्रत्ताओ तत्थ एगे एवमाहंसु-ता एवं जोयणसहस्सं एवं च तेत्तीसं जोवणसयं दीवं समुद्दं वा ओगाहिता सूरिए चारं चरइ आहितेति वएजाएगे एवमाहंसु, एगे पुण एवमाहंसुता एवं जोयणसहस्सं एगं च चउत्तीसं जोयणसयं दीवं समुदं वा ओगाहिता सूरिए चारं चरइ आहितेति बाएजा - एगे एवमाहंसु, एगे पुण एवमाहंसु-ता एवं जोयणसहस्सं एगं च पणतीसं जोयणसयं दीपं समुदं वा ओगाहिता सूरिए चारं चरइ आहितेति वएजा- एगे एवमाहंसु एगे पुण एवमाहंसु-ता अवड्ढं दीयं समुद्दं वा ओगाहित्ता सूरिए चारं चरड़ आहितेति वएज्जा- एगे एवमाहंसु एगे पुण एवमाहंसु-ता किंचि दीवं समुद्दंवा ओगाहित्ता सूरिए चारं चरइ आहितेति वएजा - एगे एवमाहंसु तत्थ जेते एवमाहंसु-ता एवं जोयणसहस्त्रं एवं च तेत्तीसं जोयणसवं दीवं समुद्द वा ओगाहित्ता सूरिए चारं चरइ ते एवमाहंसु-ता जया णं सूरिए सव्वब्धंतरं मंडलं उचसंकमित्ता चारं चरइ तथा णं जंबुद्दीचं दीवं एवं जोयणसहस्सं एवं च तेत्तीसं जोयणसयं ओगाहित्तासूरिए चारं चरइ तया णं उत्तमकङ्कपत्ते उक्कोसए अङ्कारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति ता जया णं सूरिए सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुद्दे एवं जोयणसहस्सं एगं च तेत्तीसं जोवणसयं ओगाहिता चारं चरइ तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहणए दुबालसमुहुत्ते दिवसे भवइ एवं चौत्तीसं जोयणसयं एवं पणतीस जोयणसयं तत्थ जेते एवमाहंसु-ता अवड्द्धं दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ ते एवमाहंसु-ता जया णं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ तयाणं अवड्ढं जंबुद्दीयं दीवं ओगाहित्ता चारं चरइ तया गं उत्तमकङ्कपत्ते उकूकीसए अहारसमुहुत्ते दिवसे भवड़ जहण्णिया दुवालसमुहुत्ता राती भवति एवं सव्यबाहिरएवि नवरं - अवड्द्धं लवणसमुद्दे तथा णं राईदियं तहेव तत्य जेते एवमाहंसु-ता नो किंचि दीवं समुद्दे वा ओगाहिता सूरिए चारं चरइ ते एवमाहंसु-ता जया णं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं नो किंचि दीवं समुद्दं वा ओगाहित्ता सूरिए चारं चरइ तया णं उत्तमक पत्ते उक्कोण अट्टारसमुहुत्ते दिवसे भवइ तहेव एवं सव्ववाहिरए मंडले नवरं नो किंचि लवण समुद्दे ओगाहित्ता चारं चरइ राईदियं तहेब एगे एवमाहंसु 1१६/- 16 (२७) वयं पुण एवं वयामो-ता जया णं सूरिए सव्वदभंतरं मंडलं उवसंक्रमित्ता चारं चरइ तया णं जंबुद्दीवं दीवं असीतं जोयणसतं ओगाहित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति एवं सव्वबाहिरेवि नवरं - लवणसमुदं तिणि तीसे जोयणसए ओगाहित्ता चारं चरइ तथा णं उत्तमकट्टपत्ता उकूकोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ गाहाओ भाणियब्वा ओ । १७ -17 • पढ़ने पाहडे पंचपं पाहुड पाहुड़ समत्तं • - छपा हुडपा हु डं + (२८) ता केवतियं ते एगमेगेणं राईदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ आहितेति वजा तत्थ खलु इमाओ सत्त पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता दो जोयणाई For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy