SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पन्नषणा - 6/14/३५२ - अहमं आ ग रिसदार:(३५२) कतिविधे णं भंते आउयबंधे पत्रत्ते गोयमा छब्बिधे आउयबंधे पन्नत्ते तं जहाजातिनामनिहत्ताउए गइनामनिहत्ताउए ठितीनामनिहत्ताउए ओगाहणानामनिहत्ताउए पदेसनामनिहत्ताउए अनुभावनामनिहत्ताउए, नेरइयाणं मंते कतिविहे आउयबंधे पन्नत्ते गोयमा छबिहे आउयबंधे पन्नत्ते तं जहा-जातिनामनिहत्ताउए जाव अनुभावनामनिहत्ताउए एवं जाव वेमाणियाणं, जीवाणं मंते जातिनामनिहत्ताउयं कतिहिं आगरिसेईि पकरेंति गोयमाजहण्णेणं एक्केण वा दोर्हि वा तीईि वा उक्कोसेणं अहर्हि, नेरइया णं मंते जाइनामनिहत्ताउयं कतिहिं आगरिसेहिं पकरेंति गोयमा जहन्नेणं एककेण वा दोहिं वा तीरं वा उक्कोसेणं अट्ठहिं एवं जाव वेमाणिया एवं गतिनामनिहत्ताउए वि ठितीनामनिहत्ताउए वि ओगाहणानामनिहत्ताउए वि पदेसनामनिहत्ताउए वि अनुभावणामनिहत्ताउए वि एतेसि णं भंते जीवाणं जातिनामनिहत्ताउयं जहण्णेणं वा दोहिं वा तीहि वा उककोसेणं अहिं आगरिसेहिं पकरेमाणाणं कतरे कतरेहिंतो अप्पा वा बहुया वा तल्ला वा विसेसाहिया वा गोयमा सदस्योवा जीवा जातिणामणिहत्ताउयं अट्ठहिं आगरिसेहिं पकरेमामा सत्तहिं आगरिसेहिं पकरेमाणा संखेनगुणा छहिं आगरिसेहिं पकरेमाणा संखेनगुणा एवं पंचहिं संखेञ्चगुणा चाहिं संखेनगुणा तिहिं संखेनगुणा दोहिं संखेनगुणा एगेणं आगरिसेणं पगरेमाणा संखेनगुणा एवं एतेणं अभिलावेणं जाव अनुभावनिहत्ताउयं एवं एते छप्पि य अप्पाबहुदंडदा जीवादीया भाणियव्वा ।१४५।-145 १-८ दाराणिसमत्तानि छष्टुं पयं तमतं. सत्तमं उस्सासपयं (३५३) नेरइया ण भते केवतिकालस्स आणमंति वा पाणमंति वा ऊससंति वानीससंति वा गोयमा सततं संतयामेव आणमंति वा जाव नीससंति वा असुरकुमारा णं मंते केयतिकालस्स आणमंति वा जाव नीससंति दा गोयमा जहण्णेणं सत्तण्हं थोवाणं उक्कोसेणं सातिरेगस्स पक्खस्स आणमंति वा जाव नीससंति वा नागकुमाराणं मंते केवतिकालस्स आणमंति वाजाय नीससंति दा पोयमा जहण्णेणं सत्तण्हं योवाणं उक्कोसेणं मुहत्तपुहत्तस्स एवं जाव थणियकुमाराणं, पुढविकाइया णं पते पुच्छा गोयमा वेमायाए आणपति वा जाव नीससंति वा जाव मणुस्सा, वाणमंतरा जहा नागकुमारा, जोइसिया णं भंते केवतिकालस्स आणमंति वा जाव नीससंति वा गोयमा जहपणेणं मुहुत्तपुहत्तस्स उक्कोसेण विमुहत्तपुहत्तस्स० चेमाणिया गं मंते केवतिकालस्स आणमंति वा जाब नीससंति वा गोयमा जहन्नेणं मुहुतपुहत्तस्स उक्कोसेणं तेत्तीसाएपक्खाणं० सोहम्मगदेवा णं पते केवतिकालस्स आणमंति वा जाव नीससंति वा गोयमा जहपणेणं मुहत्तपुहत्तस्स उक्कोसेणं दोण्हं पक्खाणं० ईसाणगदेवा गं मंते केवइकालस्स आणमंति वा जावनीसंसति या गोयमा जहणेणं सातिरगेस्स मुहत्तपहत्तस्स उकोसेणं सातिरेगाणं दोण्हंपखाणं० सणंकुमारदेवा णं भंते केवतिकालस्स आणमंति वा जाव नीससंति वा गोयमा जहण्णेणं दोण्हं परखाणं उक्कोसेणं सत्तण्डं पक्खाणं० माहिंदगदेवाणं भंते केवतिकालस्स आणमंति वा जाव नीससंति वा गोयमा जहण्णेणं सातिरेगाणं दोण्हंपरखाणं० उकोसेण सातिरेगाणं सत्तण्हपखाणं० बंभलोगदेवा णं मंते केवतिकालस्स आणमंति वा जाव नीससंति या गोयमा जहण्णेणं सत्तण्हं पक्खाणं० उककोसेणं दसण्हंपक्खाणं० लतगदेवाणं भंते For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy