SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७ पय-६, दार-६ किं नेरइएसुजाव देवेसु गोयमा नेरइएसु उववज्रंति जाब देबेसु उववज्रंति, जदि नेरइएसु उबवअंति किं रयणप्पभापुढविनेरइएसु जाव अहेसत्तमापुढविनेरइएसु० गोयमा रयणप्पभापुढविनेरइएस वि उववज्रंति जाव अहेसत्तमापुढविनेरइएस वि उबवचंति, जदि तिरिक्खजोणिएसु उववज्रंति किं एगिदिएसु जाव पंचिंदिए गोयमा एगिदिएसु वि उवयनंति जाय पंचिदिएसु वि उववज्रंति एवं जहा एतेसिं चेव उववाओ उब्वट्टणा वि तहेव भाणितव्वा नवरं असंखेजवासाउएसु दि एते उववनंति जति मणुस्सेसु उववज्रंति किं सम्मुच्छिममणुस्सेसु० गभवक्कंतियमणुस्सेसु० गोयमा दोसु वि उववज्रंति एवं जहा उदवाओ तहेव उब्दट्टणा वि भाणितव्या नवरं अकम्मभूमगअंतरदीवग- असंखेजवासाउएस वि एते उववज्रंति त्ति भाणितव्वं, जदि देवेषु उवयजति किं भवणवतीसु जाव वेमाणिएसु गोयमा सव्वेसु चेव उववज्रंति जदि भवणवतीसु उववज्रंति किं असुरकुमारेसु० जाव थणियकुमारेसु गोयना सव्वेसु चैव उववज्रंति एवं वाणमंतर - जोइसियवैमाणिए निरंतरं उववज्जति जाय सहस्सारो कप्पो त्ति । १४१ /- 141 (३४९) मणुस्सा णं मंते अनंतरं उच्चट्टित्ता कर्हि गच्छंति कहि उववज्रंति किं नेरइएसु जाव देवेसु० गोयमा नेरइएसुवि उववज्रंति जाव देवेसु वि उववनंति एवं निरंतरं सव्वेसुठाणेसु पुच्छा गोयमा सव्वेसुठाणेसु उववनंति न कहिंचि पडिसेहो कायव्वो जाव सव्वगसिद्धदेवेसु वि उदवज्रंति अत्थेगतिया सिज्झंतिबुज्झंतिभुवंतिपरिणिव्वायंति सब्वदुक्खाणं अंतं करेंति ।9४२1-142 (३५०) वाणमंतर - जोइसिय- चेमाणिया सोहम्मीसाणा य जहा असुरकुमारा नवरं-जोइसिवाणं वैमाणिवाण य चयंतीति अभिलाओ कातच्चो सणकुमारदेवाणं पुच्छा गोयमा जड़ा असुरकुमारा नवरं-एगिदिएसु न उववज्रंति एवं जाव सहस्सारगदेवा आणय जाव अनुत्तरोववाइया देवा एवं चैव नवरं नो तिरिक्खजोणिएसु उववज्रंति मणुस्सेसु पज्जतगसंखेजवासाउयकम्मभूमगगब्भवक्रूकंतियमणुस्सेसु [उववज्रंति] ।१४३।-143 -: सत्त मं परभवि या उय दा रं: ( ३५१ ) नेरइया णं भंते कतिभागावसेसाउया परभवियाजयं पकरेति गोवमा नियमा छम्मासावसेसाउया परभवियाउयं पकरेति एवं असुरकुमारा वि जाव धणियकुमारा, पुढविकाइया णं पुच्छा गोयमा पुढविकाइया दुविहा पन्नत्ता तं जहा- सोवक्कमाउया य निरुवक्कमाउया व तत्थ णं जेते निरुवक्कम्माउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेंति तत्य णं जेते सोवक्कमाउया ते सियं तिभागावसेसाउया परभवियाउयं पकरेति सिय तिभागतिभागवसेसाउया परमवियाउयं पकरेति सिय तिभागतिभाग- तिभागावसेसाउया परभविवाउवं पकति आउ-तेवाउ वणस्सकाइयाणं वेइंदिय-तेइंदिय- चउरिंदियाणं वि एवं चेव, पंचेंदियतिरिक्खजोणिया णं भंते पुच्छा गोयमा पंचेदियतिरिक्खजोणिया दुविहा पन्नत्ता तं जहा संखेज्जवासाउया य असंखेजवासा उवा य तत्व णं जेते असंखेज्जवासाउया ते नियमा छम्मासावसेसाउया परभविचाउयं पकरेति तत्थ णं जेते संखेज्जवासाउया ते दुविहा पत्रत्ता तं जहा- सोवक्कमाउया व निरुवक्क - माउया य तत्थ णं जेते निरुवक्कमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेति तत्थ णं जेते सोवक्कमाचा ते णं सिव तिमागे परभवियाउयं पकरेंति सिय तिभागतिभागे य परमभवियाज्यं पकरेति सिय तिमागतिभागतिभागावसेसाउया परभवियाउं पकरेति एवं मणुस्सावि वाणमंतरजोइसिय-वेमाणिया जहा नेरइया | १४४/- 144 For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy