SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पद-२ भवतीति मक्खातं ते णं भोमेगनगरा बाहिं वट्टा जहा ओहिओ भवणवण्णओ तहा माणियन्वो जाद पडिरूवा एत्य णं दाहिणिल्लाणं पिसायाणं देवाणं पञ्चत्तापञ्जत्ताणं ठाणा पत्रत्ता तिसु वि लोगस्स अंसखेज्जइभागे तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवसंति-महिड्डिया जहा ओहिया जाव विहरति काले पत्थ पिसायइंदे पिसायराया परिवसति महिड्ढीए जाव पमासेमाणे से णं तत्थ तिरियमसंखेज्जाणं भोमेज्जगनगरावाससत्तसहस्साणं चउन्हं सामाणियसाहस्सीणं चउण्हमागमहिसीगं सपरिवाराणं तिन्हं परिमाणं सत्तन्तं अणियाणं सत्तण्हं अणिवाधिवतीणं सोलसण्हं आतरक्खदेवसाहस्सीणं अण्णेसि च बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव विहरति उत्तरिल्लाणं पुच्छा गोचमा जहेव दाहिणिल्लाणं वत्तव्वया तहेव उत्तरिल्लाणं पि नवरंमंदररस पव्वयस्स उत्तरेणं महाकाले यत्थ पिसायइंदे पिसायराया परिवसति जाव विहरति एवं जहा पिसायाणं तहा भूयाणं पि जाव गंधव्वाणं नवरं-इंदेसु नाणत्तं भाणियव्वं इमेण विहिणा-भूयाणं सुरूव-पडिरूवा जक्खाणं पुत्रमद्द-भाणिभद्दा रक्खसाणं भीम - महाभीमा किन्नराणं किन्नरकिंपुरिसा किंपुरिसाण सप्पुरिस-महापुरिसा महोरगाणं अड़काव -महाकाया गंधव्वाणं गीतरतिगीतजसे जाय विहरति । ४८ । 48 (२१९) काले य महाकाले सुरूव पडिरूव पुत्रभद्दे य अमरव माणिभद्दे भीमे य तहा महाभीमे ।।१५०॥ 141 ( २२० ) किण्णर किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे अइकाय महाकाए गीयरई चेव गीतजसे 194911-142 (२२१) कहि णं भंते अणवन्त्रियाणं देवाणं पञ्चतापजत्ताणं ठाणा पत्रता कहि णं मंते अणवणिया देवा परिवसंति गोयमा इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लास उवरिं हेड्वा य एगं जोयणसयं वज्रेत्ता मज्झे अट्ठसु जोयणसतेसु एत्य णं अणवणियाणं देवाणं तिरियमसंखेज्जा भोमेज्जा नगरावाससयसहस्सा भवतीतिमक्खातं ते णं जाय पडिवा एत्थ णं अणवणियाणं देवाणं ठाणा उववाएणं लोयस्स असंखेइभागे समुग्धाएणं लोयस्स असंखेज्जइमागे सद्वाणेणं लोयस्स असंखेज्जइभागे तत्थ णं बहवे अणवत्रिया देवा परिवसंति-पहड्ढिया जहा पिसाया जाव विहरंति सत्रिहिया सामाणा यत्थ दुवे अणवणिदा अणवण्णियकुमाररायाणी परिवसंति-महिढीया जहा काल -महाकाला एवं जहा काल महाकालाणं दोन्हं पि दाहिणिल्लाणं उत्तरिल्लाण य भणिया तहा सन्निहिय-सामाणाणं पि भाणियव्वा १४९ |-49 (२२२) अणवत्रिय पणवन्त्रिय इसिवाइय भूयवाइया चैव कंदिय महाकंदिय कोहंडी पयगए चेव (२२३) सण्णिहिया सामाणा धाय विधाए इसी य इसिपासे ईसर महेसरे या हवइ सुवच्छे विसाले य (२२४) हासे हासरई वि य सेते व तहा भवे महासते For Private And Personal Use Only ३३ ।।१५२।1-143 ।।१५३।। - 144 पत्ते पययपई वि यनेयव्या आणुपुब्बीए ।।१५४।। 145 ( २२५) कहि णं मंते जोइसियाणं देवाणं पात्तापत्ताणं ठाणा पत्रत्ता कहि णं मंते जोइसिया देवा परियसंति गोयमा इमीसे श्यणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ सत्ताणउते जोयणसते उड्ढं उप्पइत्ता दसुत्तरे जोयणसतवाहले तिरियमसंखेने जोतिसविसये एत्व जोइसियाणं देवानं तिरियमसंखेज्जा जोइसियविमाणावाससुतसहस्सा भवतीति मक्खातं ते जं 15 3
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy