SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पन्नवणा - २/-/-/२१७ (२१७) कहिणं भंते दाणमंतराणं देवाणं पजत्तापञ्जत्ताणं ठाणा पत्रत्ता कहिणं भंते वाणमंतरा देवा परिवसंति गोयमा इमीसे रयणप्पमाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि एगंजोयणसतं ओगाहिताहेडा विएगंजोयणसतं वजेत्ता मझे अहसुजोयणसएसु एत्थणं वाणमंतराणं देवाणं तिरियमसंखेज्ञा भोमेजनगरावाससतसहस्सा मवंतीति मक्खातं तेणं मोमेना नगरा बाहिं वष्टा अंतो चउरंसा अहे पुक्खरकणियासंठाणसंठिता उक्किण्णंतरविउलगंभीरखाय-परिहा पागार-हालय-कवाउ-तोरण-पडिदुवारदेसभागा जंत-सयग्धि-मुसलमुसुंढिपरिवारियाअओझा सदाजता सदागुता अडयालकोट्टगरइया अडयालकयवणमाला खेमा सिवा किंकरामदंडोवरस्खिया लाउल्लोइमहिया गोसीस सरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचितवंदणकलसावंदणघसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवझवग्धारिय-मल्लदामकलावा पंचवष्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागरु-जाव असुरकुमाराणं एवं चेव पडिरूवा एत्य णं वाणमंतराणं देवाणं पज्जत्तापञ्जत्ताणं ठाणा पन्नत्ता तिसु वि लोगस्स असंखेजइमागे तस्य णं बहवे याणमंतरा देवा परिवसति तं जहा-पिसाया भूया जक्खा रक्खसा किनरा किंपुरिसा भयगवइणो य महाकाया गंधव्वगणा य निउणगंधव्वगीतरइणो अणवष्णियपणवणिय-इसिवाइय-भूयवाइय-कंदित-महाकंदिय-सुहंड-पयगदेवा चंचलचलचव-लचित्तकीलणदवप्पिया गहिरहसिय-गीय नच्चणाई वणमालामेल-पउल कुंडल-सच्छंदविउव्वियाभरणचारुभूसणधरा सव्वोउयसुरभिकुसुमसुरइयपलंबसोहंतकंतवियसंताचित्तवणमालरइयवच्छा कामगमा कामख्वदेहधारी नानाविहण्णरागवरवत्थ-चित्तचिल्लगणियंसणा विविहदेसिणेवच्छगहियवेसा पमुइयकंदप्प-कलह-केलि-कोलाहलप्पिया हास-बोलबाला असि-मोग्गर-सत्ति कुंतहत्या अणेगमणि-यणविविहनिजुत्तविचित्तचिंधगया सुरूवा महिड्ढीया महज्जुतीया जाव असुरकुमाराण एवं चेव दस दिसाओ उजोवेमाणा पभासेमाणा ते णं तत्य साणं-साणं भोमेजगनगरावाससतसहस्साणं साणं-साणं सामाणियसा- हस्सीणं साणं-साणं अगमहिसीण साणं-साणं परिसाणं साणं-साणं अणियाणं साणं-साणं अणिया-धिवतीणंसाणं-साणं आयरक्खदेवसाहस्सीणं अण्णेसि चबहूणं दाणमंतराणंदेवाण यदेवीण य आहेवचं पोरेवचंजाव विहरति ।४७)-47 (२१८) कहिणं भंते पिसायाणं देवाणं पञ्जत्तापज्जत्ताणं ठाणा पत्रत्ता कहिणं भंते पिसाया देवा परिवसंति गोयमा इमीसे स्यणप्पभाए पुढवीए रपणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उरि एगं जोयणसतं ओगाहित्ता हेवा वेगं जोयणसतं वजेता मन्झे अट्ठसुजोयणसएसु एत्य णं पिसायाणं देवाणं तिरियपसंखेजा भोमेजानगरावाससतसहस्सा मयंतीति मक्खातं ते णं भोमेझानगरा बाहिं वटा जहा ओहिओमवणवण्णओ तहा माणितब्बोजाव पडिरूवा एत्थ णं पिसायाणं देवाणं पञ्जत्तापजताणं ठाणा पन्नत्ता तिसु वि.लोगस्स अंसखेजइभागे तत्य णं बहवे पिसाया देवा परिवसंति महिड्ढिया जहा ओहिया जाव विहरंति कालमहाकाल यत्य दुवे पिसायइंदा पिसायरायाणो परिवसंति-महिड्डिया महझुइया जाव विहरंति, कहिण भंते दाहिणिल्लाणं पिसायाणं देवाणं पात्तापज्जत्ताणं ठाणा पत्रत्ता कहि णं भंते दाहिणिल्ला पिसाया देवा परिवसति गोयमा जंयुद्दीवे दीवे मंदरस्स पब्वयस्स दाहिजेणं इमीसे रयणप्पभाए पुढवीएरयणामयस्स कंडस्स जोयणसहस्स बाहलस्स उपरि एगंजोयणसतं ओगाहित्ता हेवा वेगंजोयणसतं वल्लेता मन्झे अट्ठसु जोयणसहसुएत्यणंदाहिणिल्याणं पिसायाणं देवाणं तिरियमसंखेना भोमेजगनगरावाससतसहस्सा For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy