SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१ पप-१८, दारं-१३ - ते र समंदा :(४८५) सागरोवउत्ते णं भंते सागारोवउत्ते त्ति कालओ केवचिरं होइ गोयमा जहणेणं वि उक्कोसेण यि अंतोमुहत्तं अणागोरयउत्तेविएवं चेव ।२४५/-244 -: चोइस मंदारं :(४८६) आहारएणं भंते आहारए त्ति कालओ केवचिरं होइ गोयमा आहारए दुविहे पन्नत्तेतं जहा-छउपत्थआहारए य केवलिआहाराए य, छउमस्थाहारए णं पुच्छा गोयमा जहण्णेणं खुड्ढागभवगहणंदुसपऊणं उक्कोसेणं असंखेनं कालं असंखेज्जाओ उस्सप्पिणि-ओसप्पिणीओकालतो, खेत्तओ अंगुलस्सअसंखेज्जइभाग, केयलिआहारए णं पुछा गोयमा जहण्णेणं अंतीमुहुत्तं उक्कोसेणं देसूणं पुव्वकोडिं, अणाहारए णं पुच्छा गोयमा अणाहारए दुविहे पत्रत्तेतं जहा-छउपत्थअणाहारएय केवलिअणाहारए य, छउमत्थअणाहारएणं पुच्छा गोयमा जहणणेणं एककं समयं उककोसेणं दो समया, केवलिअणाहारए णं पुच्छा गोयमा केवलिअणाहारए दुविहे पनत्ते तं जहासिद्धकेवलिअणाहारए य भवत्यकेवलिअणाहारए, य सिद्धकेवलिअणाहारए णं पुछा गोयमा सादीए अपञ्जवसिए, भवत्यकेवलि अणाहारए णं पुच्छा गोयमा भवस्थकेवलिअणाहारए दुविहे पत्रतेतंजहा-सजोगभवत्थकेवलिअणाहारए य अजोगिवत्यकेवलिअणाहारए य, सजोगिभवत्यकेवलिअणाहारए णं पुच्छा गोयमा अजहण्णमणुक्कोसेणं तिणि समया, अजोगिमवस्थकेवलिअणाहारए णंपुच्छा गोयमाजहण्णेणं वि उक्कोसण वि अंतोमुहत्तं ।२४६।-248 -: पत्र र स मंदारं :(४८७) पासए णं पते भासए त्ति कालओ केवचिरं होइ गोयमा जहणणेणं एककं समयं उक्कोसेणं अंतोमुत्तं, अभासए णं भंते अभासए ति कासओ केवचिरं होइ गोयमा अभासए तिविहे पन्नते तं जहा अगाईए वा अपज्जवसिए अणाईए वा सपज्जवसिए सादीए वा सपजवसिए तत्थणंजेसे सादीए सपजवसिए से जहण्णेणं अंतीमुहत्तं उक्कोसेणं वणप्फइकालो।२४७)-248 -: सो ल स मं दारं :(४८) परित्ते णं भंते परिते ति कालओ केयचिरं होइ गोयमा परित्ते दुविहे पन्नत्ते तं जहाकायपरित्ते य संसारपरित्ते य, कायपरिते णं पुच्छा गोयमा जहण्णेणंअंतोमुहुत्तं उक्कोसेणंपदविकालो-असंखेजाओउस्सप्पिणीओ-ओसप्पिणीओ, संसारपरिते णं पुच्छा गोयमा जहण्णेणं अंतोपहत्तं उकूकोसेणं अनंतंकालं अनंतओउस्सप्पिणिओसप्पिणीओ कालओ, खेतओ अयड्द पोग्गलपरियह देसूणं, अपरिते णं पुछा गोयमा अपरित्ते दुबिहे पत्रत्ते तं जहा-कायअपरित्ते य संसारअपरितेय, कायअपरिते णं पुच्छा गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणप्फइकालो, संसारअपरिते णं पुच्छा गोयमा संसारअपरिते दुविहे पत्नत्ते तं जहा-अणादीए दा अपञ्जवसिए अणादीए वा सपज्जवसिए नोपरित्ते-नोअपरित्तेणेपुच्छा गोयमासादीए अपञ्जवसिए।२४८1-247 -: सत र समं दारं :(४८९) पद्धतए णं मंते पज्जत्तए त्ति कालओ केवचिां होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तंसातिरेगं, अपज्जत्तए णं पुच्छा गोयमा जहणणेणं वि उक्कोसेणं वि अंतोमुहत्तं नोपज्जत्तए-नोअपज्जत्तएणं पुच्छा गोयमा प्तादीए अपज्जवसिए।२४९।-249 -: अछा र स मंदारं :(४९०) सुहमेणं पुच्छा गोयमाजहणणेणं अंतोमुहत्तं उक्कोसेणंपुढविकालो बादरेणंपुच्छा For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy