SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवाजीवाभिगम - ३ /दी०/१७३ ૬૪ वणओ जाव वणमालाओ ईहामिय तहेव जहा विजए दारे जाव तवणिजवालुगपत्थडा सुहफासा सस्सिरीया सरूवा पासादीया तेसि णं दाराणं उभयो पासिं दुहओ निसीहियाए दो-दो चंदण - कलसपरिवाडीओ पत्रत्ताओ तहेव भाणियव्वं जाव वणमालाओ तेसि णं दाराणं उभओ पासि दुओ निसीहियाए दो-दो पगंठगा पत्रत्ता ते णं पगंठगा एक्कतीसं जोयणाई कोसं च आयाम-विक्खंभेणं पत्ररस जोयणाई अड्ढाइजे य कोसे बाहल्लेणं पन्नत्ता सव्ववइरामया अच्छा जाव पडिरूवा तेसि णं पठाणं उपिं पत्तेयं पत्तेयं पासायवडेंसगा पत्रत्ता ते णं पासायवडेंसगा एक्कतीसं जोयणाई कोसं च उडूढं उच्चणं पन्नरस जोयणाई अड्ढाइजे य कोसे आयाम विक्खंभेणं अब्भुग्गयमूसित - पहसिया विव वण्णओ उल्लोगा सीहासणाई जाव मुत्तादामा सेसं इमाए गाहाए अनुगंतव्वं [ तोरण मंगलया सालभंजिया नागदंतएसुदामाई संघाई पंति चीधी मिधुण लता सोधिया चेव वंद कलसा भिंगारगा य आदंसगा यथाला पातीओ य सुपतिट्ठा मणोगुलिया वातकरगा य चित्ता रमणकरंडा हयगय नरकंठकाय चंगेरी पडला सीहासण छत्त चामरा उवरि भोमा य] एवामेव सपुव्यावरेणं विजयाए रायहाणीए एगमेगे दारे असीतं असीतं के सहस्सं भवतीति मक्खायं तेसि णं दाराणं पुरओ सत्तरस भोमा पत्रता तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियच्या तेसि णं भोमाणं बहुमज्झदेसभाए जेते नवमनवमा भोमा तेसि णं भोमाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं मद्दासणा पन्नत्ता तेसि णं दाराणं उवरिमागारा सोलसविधेहिं रवणेहिं उबसोभिया तं चैव जाव छत्ताइछत्ता एवामेव पुव्वावरेण विजयाए रायहाणीए पंच दारसता भवतीति मक्खाया 1१३६/- 135 पद्य पद्य पद्य (१७४) विजयाए णं रायहाणीए चउद्दिसिं पंच-पंच जोयणसताई अबाहाए एत्थ णं चत्तारि वणसंडा पन्नत्ता तं जहा-असोगवणे-सत्तिवण्णवणे चंपगवणे चूतवणे For Private And Personal Use Only [पुव्वेणं असोगवणं दाहिणतो होइ सत्तिवण्णवणं अवरेणं चंपगवणं चूयवणं उत्तरे पासे पद्य ते णं बसंडा साइरेगाई दुवालस जोयणसहस्साइं आयामेणपंच जोयणसयाई विक्मेणं पत्रत्ता-पत्तेयं-पत्तेयं पागारपरिक्खित्ता किन्हा किण्होमासा वणसंडवण्णओ माणियव्वो जाव बहवे वाणमंतरा देवाय देवीओ य आसयंति सयंति चिट्ठति निसीदंति तुयट्टंति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कम्पाणं कड़ाणं कल्लाणाणं कल्लाणं फलवित्तिविसेसं पद्यणुभवमाणा विहरंति तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं पासायवडेंगा पत्रता ते णं पासायवडेंसगा बावट्ठि जोयणाई अद्धजोयणं च उड्ढं उच्चत्तेणं एक्कतीसं जोयणाई कोसं च आयाम-विक्खंभेणं अब्भुग्गतमूसिय-पहसिया विव तहेब जाव अंती बहुसमरमणिजा भूमिभागा पत्रत्ता उल्लोया पउमलयाभत्तिचित्ता भाणियच्वा तेसि णं पासायवडेंसगाणं बहुमज्झदेसभाए पत्तेयं - पत्तेयं सीहासणा पत्रत्ता वण्णादासो सपरिवारा तेसि णं पासा यवडेंसगाणं उपिं बहवे अट्ठट्ठमंगलगा झया छत्तातिछत्ता तत्थ णं चत्तारि देवा महिढीया जाव पलिओबमद्वितीया परिवति तं जहा असोए सत्तिवण्णे चंपए चूते ते णं तत्थ साणं साणं वणसंडाणं साणं
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy