SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिवत्ति - ३, दीव ६३ सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं विजयस्स देवस्स चउन्हं सामाणियसहस्साणं चत्तारि मद्दासणसाहस्तीओ पत्रताओ तस्स णं सीहासणस्स दाहिणेणं एत्य णं विजयस्स देवस्स मज्झिमियाए परिसाए दसहं देवसाहस्सीणं दस भद्दासणसाहस्सीओ पत्रत्ताओ तस्स णं सीहासणस्स दाहिणपच्चत्थिमेणं एत्थ णं विजयस्स देवस्स बाहिरियाए परिसाए बारसहं देवसाहस्सीणं वारस भद्दासणसाहस्सीओ पत्रताओ तस्स णं सीहासणरस पञ्च्चत्थिमेणं एत्थ णं बिजयरस देवरस सत्तहं अणियाहिवतीणं सत्त भद्दासणा पन्नत्ता तरस णं सीहासणरस पुरत्यिमेणं दाहिणेणं पञ्च्चत्थिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दा सणसाहसीओ पन्नत्ताओ तं जहा- पुरत्थिमेणं चत्तारि साहस्सीओ एवं चउसुवि जाब उत्तरेणं चत्तारि साहस्सीओ अवसेसेसु भोमेसु पत्तेयं-पत्तेयं सीहासणे पत्रत्ते भद्दासणा पन्नत्ता १३३ / - 132 ( १७१) विजयस्स णं दारस्स उवरिमागारे सोलसविहेहिं रतणेहिं उवसोभिते तं जहा- रयणेहिं वइरेहिं वेरुलिएहिं जाव रिट्टेहिं विजयस्स णं दारस्स उपिं अट्ठट्टमंगलगा पन्त्रत्ता तं जहा- सोत्थिय सिरिवच्छ जाव दप्यणा सव्वरयणामया अच्छा जाव पडिरूवा विजयस्स णं दारस्स उष्पिं बहवे कण्हचामरज्झया जाव सव्वरयणामचा अच्छा जाव पडिरूवा विजयस्स णं दारस्स उप्पिं बहवे छत्तातिछत्ता तहेव । १३४/-133 (१७२) से केणणं भंते एवं बुधति-विजए णं दारे विजए णं दारे गोवमा विजए णं दारे बिजए नाम देवे महिड्ढीए महज्जुतीए जाव महाणुभावे पनिओवमट्ठितीए परिवसति से णं तथ चउण्हं सामाणियसाहस्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहूणं विजयाए रावहाणीए वस्थव्वगाणं देवाणं देवीण य आहेवच्चं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरइ से तेणद्वेणं गोवमा एवं वुच्चति-विजए दारे - विजए दारे अदुत्तरं च णं गोवमा विजयस्स णं दारस्स सासए नामधेजे पत्रत्ते - जं नं कथाइ नासि नं कयाइ नत्थि न कयाइ न भविस्सइ जाव अवट्ठिए निचे बिजए दारे 19३५1-134 (१७३) कहि णं भंते विजयस्स देवस्स विजया नाम रायहाणी पत्रत्ता गोयमा विजयस्स णं वारस्स पुरत्थिमेणं तिरियमसंखेजे दीवसमुद्दे वीतिवतित्ता अण्णंमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया नाम रायहाणी पन्नत्ता - वारस जोयणसहस्साइं आयाम-विकूकंभेणं सत्ततीसं जोयणसहस्साइं नव व अडवाले जोवणसए किंचिविसाहिया परिक्खेयेणं पत्रत्ता सा णं एगेणं पागारेणं सव्वतो समंता संपरिक्खित्ता से णं पागारे सत्तसीसं जोयणाई अद्धजोवणं च उडूढं उद्यत्तेणं मूले अद्धतेरस जोयणाई विक्खंभेणं मझे सक्कोसाई छ जोयणाई विक्खंभेणं उप्पिं तिष्णिसद्धकोसाई जोयणाई विक्खंभेणं मूले विच्छिष्णं मज्झे संखित्ते उपिं तणुए बाहिं वट्टे अंतो चउरंसे गोपुच्छसंदाणसंठिते सव्वकणगामए अच्छे जाव पडिवे से णं पागारे नानाविहपंचवण्णेहिं कविसीसएहिं उवसोभिए तं जहा - किम्हेहिं जाव सुक्कलेहिं ते णं कविसीलका अद्धको आयामेणं पंचधणुसताई विक्खंभेणं देसोणमद्धकोसं उड्ढं उच्चतेणं सव्यमणिमया अच्छा जाव पडिलवा विजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीसं पणुवीसं दारसतं भवतीति मक्वायं ते णं दारा बावडिं जोयणाई अद्धजोयगं च उड् उच्चत्तेणं एकूकतीसं जोयणाई कोसं च विक्खंमेणं तावतियं चेव पवेसेणं सेता वरकणगथूमियागा For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy