SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ जीवानीयाभिगप - सय०/२/३८१ (३८१) अहवा तिविहा सब जीवा तं जहा तसा थादरा नोतसानोथावरा तसे णं भंते कालओ अजहण्णेणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमसहस्साइं साइरेगाइंथावरस्स संविट्ठणा वणस्पतिकालो नोतसनोयावरा सातीए अपज्जवसिए तसस्स अंतरं घणस्सतिकालो थावरस्स तसकालो नोतसनोथावरस्स नत्यि अंतरं अप्पाबहुगं सवत्योवा तसा, नोतसानोथावरा अनंतगुणा, थायरा अनंत गुणा, सेतंतिविधासच जीवा ।२५७1-256 .दोघा सबजीया पडिवत्ती समत्ता. ___ - तचा स ब जी वा-प डि व ती :(३८२) तस्थ णंजेते एवमाहंसु चउबिहा सचजीवा पत्रत्ता ते एबमाहंसतंजहा मणजोगी वइजोगी कायजोगी अजोगी, मणजोगीण भंते मणजोगित्ति कालओ केचचिरं होइ गोयमा जहण्णेणं एककं समयं उककोसेणं अंतोमहत्तं एवं वइजोगीवि, कायजोगी णं मंते कायजोगित्ति कालओ केवचिरंहोइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्ततिकालो, अजोगी साइए अपज्जवसिए पणजोगिस्स अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो एवं वइजोगिस्स वि, कायजोगिस्स जहरेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं, अयोगिस्स नत्यि अंतरं अप्पावहुयं-सव्वत्थोवा मणजोगी, वइजोगी असंखेनगुणा, अजोगी अनंतगुणा कायजोगी अनंतगुणा २५८)-257 ३८३) अहवा चउबिहा सय्वजीवा पन्नता तंजहा-इस्टिवेयगा परिसवेयगा नपुंसगवेयगा अवेयगा, इस्थिवेए णं भंते इथिवेवएत्ति कालओ केवचिरं होति गोयमा एगेणं आएसेणं जहा काहितीए पुरिसवेदस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं नपुंसगवेदस्स जहण्णेणं एककं समयंउकोसेणं वणस्सतिकालो अवेयए दुविहे पन्नत्ते-साइएवा अपनवसिते लाइए वा सपञ्जवसिए तत्य णंजेसे सादीए सपजवसिते से जहन्नेणं एक सपयं उककोसेणं अंतोमुहुतं इस्थिवेदस्स अंतरं जहण्णेणं अंतोमुहुतं उक्कोसेणं वणस्सतिकालो पुरिसवेदस्स अंतरं जहणेणं एगं समयं उक्कोसेणं वणस्सइकालो नपुंसगवेदस्स अंतरं जहणेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं अवेदगो जहा हेट्ठा अप्पाबहुयं-सव्वस्थोवा पुरिसवेदगा, इत्यवेदगा संखेनगुणा अवेदगा संखेनगुणा नपुंसगवेदगा अनंतगुणा 1२५९।-258 (३८४) अहवा चउन्चिहा सव्वजीवा पन्नत्ता तं जहा-चक्खुदंसणी अचखुदंसणी ओहिदसणी केवलदसणी, चस्खुदंसणीण भंते चक्खुदंसणीत्ति कालओ केवचिरं होति गोयमाजहणेणं अंतो- मुहुत्तं उक्कोसेणं सागरोवमसहस्सं सातिरेगं, अचक्खुदंसणी दुविहे पन्नत्ते अणादिए वा अपज्जवसिए अणादिए वा सपज्जवसिए, ओहिदसणी जहण्णेणं एक्कं समयं उक्कोसेणं दो छाचट्ठीओ सागरोचपाणं साइरेगाओ, केवलदंसणी साइए अपनवसाए चक्खुदंसणिस्स अंतरं जहणेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो, अचक्खुदंणिस्स दुविधस्स नस्थि अंतरं, ओहिदंसणिस्स जहन्नेणं एक्कं समयं उक्कोसणं वणस्सतिकालो केवलदंसणिस्स नस्थि अंतरं अप्पाबहुयं-सव्यत्योवा ओहिंदंसणी, चक्खुदंसणी असंखेजगुणा, केवलदंसणी अनंतगुणा, अचक्खुदंसणीअनंतगुणा ।२६०1-259 (३८५) अहवा चउबिहा सबजीवा पत्रत्ता तं जहा-संजया असंजया संजयासंजया नोसंजया-नोअसंजया-नोसंजयासंजया, संजए णं भंते संजएत्ति कालओ केवचिरं होति गोयमा For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy