SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पहिबत्ति-सब्द०, दोधापरिवति अनंत कालं जाव अबड्ढं पोग्गलपरिवर्ट देसूणं, अपरित्ते णं मंते अपरित्तेत्ति कालओ केवचिरं होति अपरिते दुविहे पन्नत्ते-कायअपरिते य संसारअपरितेय कायअपरित्तेजहणेणं अंतोमुहतं उक्कोसेणं वणस्सतिकालो संसारापरिते दबिहे पन्नते तं जहा-अणादीए वा अपज्जवसिते अणादीए वा सपञ्जवसिते नोपरिते-नोअपरिते सादीए अपञ्जवसिते, कायपरित्तस्स जहण्णेणं अंतरं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो संसारपरित्तस्स नस्थि अंतरं कायपरित्तस्स जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुढविकालो संसारापरित्तस्स अणाइयस्स अपज्जवसियस्स नत्यि अंतरं अणाइयस्स सपज्जवसिपस्स नस्थि अंतरं नोपरित-नोअपरित्तस्सवि नत्यि अंतरं, अप्पाबहुयं-सव्वत्थोवा परित्ता नोपरित्ता-नोअपरित्ताअनंतगुणाअपरित्ता अनंतगुणा।२५२|-251 (३७७) अहवा तिविहा सव्वजीवा पत्रत्ता तं जहा-पजत्तगा अपजतगा नोपज्जत्तगनोअपजत्तगा पञ्जत्तगे णं मंते पजत्तगेत्ति कालओ केवचिरं होति गोयमा जहाणेणं अंतोमुहत्तं उक्कोसेणं सागरोवमसतपुहत्तं साइरेगं, अपजत्तगे णं भंते अपज्जतगेत्ति कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं नोपजत्त-नोअपजत्तए साइए अपजवसिते पजतगस्स अंतरं जहण्णेणं अंतोमुहुतं उक्कोसेणवि अंतोमुहत्तं अपञ्जतगस्स अंतरं जहण्णेणं उकोसेणवि अंतोमुहुतं अपज्जत्तगस्स अंतरं जहणणेणं अंतोमुहत्तं उक्कोसेणं सागरोवमसयपुहत्तं साइरेगं नोपजत्तग-नोअपजत्तास्स नस्थि अंतरं अप्पादहुयं-सव्वत्थोवा नोपजत्तग-नोअपजत्तगा, अपजत्तगा अनंतगुणा, पज्जत्तगा संखेनगुणा ।२५३।-252 (३७८) अहवा तिविहा सव्वीया पन्नत्ता तं जहा-सुहुमा बायरा नोसुहुमनोबायरा सुहुमेणं भंते सुहुमेत्ति कालओ केवचिरं होइ गोवमा जहण्णेणं अंतोमुत्तं उक्कोसेणं पुटविकालो दायरे णं भंते बायरेत्ति कालओ केवचिरं होइ गोयमा जहणेणं अंतोमुहत्तं उकूकोसेणं असंखेनं कालंअसंखेज्जाओ उरसप्पिणी-ओसप्पिणीओ कालओ खेत्तओ अंगुलस्स असंखेनइभागो नोसुहुमनोवायरे साइए अपज्जवसिए सुहमस्स अंतरं बायरकालो बायरस्स अंतरं सुहमकालो नोसुहुमनोवायरस्म अंतरं नत्थि अप्पाबहुयं-सव्वत्योवा नोसुहुम-नोबायरा, बायरा अनंतगुणा सुहमा असंखेजगणा।२५४।-253 (३७९) अहवा तिविहा सन्यजीवा पत्रत्ता तं जहा-सपणी असण्णी नोसण्णी नोअसण्णी सण्णी णं भंते सप्णीत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमहत्तं उकूकोसेणं सागरोवमसतपुहत्तं सातिरेगं असण्णी णं भंते असणीति कालओ केवचिरं होइ गोयमा जहणणेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो नोसण्णी नोअसण्णी साइए अपज्जवसिते सपिणस अंतरं जहण्णेणं अंतोमुहुत्तंउक्कोसेणं वणस्सतिकालो असण्णिस्स अंतरंजहन्नेणंअंतोमुहत्तंउक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं नोसण्णी-नोअसण्णिस्स नत्यि अंतरं अप्पाबयं-सव्वत्थोया सण्णी नोसण्णी, नोअसण्णी अनंतगुणा, असण्णी अनंतगुणा।२५५।-254 (३८०) अहवा तिविहा सव्वजीवा पत्रता तं जहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धिय-नोअभवसिद्धिया मवसिद्धिए अणादीए सपज्जवसिए अभवसिद्धिए अणादीए अपज्जवसिए नोभवसिद्धिय-नोअभवसिद्धिए सादीए अपज्जवसिए भवसिद्धियस्स नत्यि अंतरं अभयसिद्धियस्सनस्थिअंतरं नोभवसिद्धिय-नोअभविद्धियस्स नत्थि अंतरंअप्पाबहुयं-सव्वत्थोवाअभवसिद्धिया, नोभवसिद्धिय-नोअभवसिद्धिया अनंतगुणा, भवसिद्धिया अनंतगुणा।२५६।-255 For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy