SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिवत्ति-३, दीव० ११७ सयंभुरमणमहावरा इत्य दो देवा महिड्ढीया सेसं तहेव जाव असंखेजाओ तारागणकोडिकोडीओ सोमेंसुवा, सोभति वा, सोभिस्संति वा हारे दीवे हारे समुद्दे हारवो दीवे हारवरे समुद्दे हारवरोणासेदी हारवरोभासे समुद्दे ताओचेद वत्तव्वताओनबरं-हारे दीवे हारभद्द-हारमहाभद्दा यत्य दो देवा हारे मुद्दे हारवर-हारमहावरा यत्थ दो देवा हारवरे दीवे हारवरभद्द-हारवरमहाभद्दा वत्थ दो देवा हारवरे समुद्दे हारवर-हार-वरमहावरा यत्थ दो देवा हारवरोभासे दीवे हारवरोभासभद्द-हारवकोभासमहाभद्दा यस्थ दो देवा हारवरोभासे समुद्दे हारबरोभासवरहारवरोभासमहावरा यस्थ दो देवा एवं सेसाभरणाणवि तिपडोयारोभेदो भाणियब्बोजाव कणगरयणमुत्तावली एवं वत्थादीणं सव्वेसि तिपडीयारं वयं-आणि-यादि गंधा-कोट्ठादि उप्पलादीणि वि तिपडोयारं तिलगादीण वि रुक्खाणं पुढयादोणं छत्तीसाए पदाणं तिपडोया निधीणं वि तिपडोयारं चोद्दसण्हं रवणाणं तिपडोयारं चुल्लहिमवंतादीणं वासधरपब्बताणं पउमादीणं सोलसण्हं दहाणं गंगासिंधुआदीणं महानदीणं अंतरनदीणं व कच्छादीण वि वत्तीसण्हं विजयाणं मालवंतादीणं चुण्हं वक्खारपब्वचाणं सोहम्मादीणं दुवालसण्हं कप्पाणं सक्कादीणं दसण्हं इंदाणं देवकुर-उत्तरकुराणं मंदरस्स आवासाणं चुलहिमवंतादीणं बारसह कूडाणं कत्तियादीणं अट्ठावीसहं नक्खत्ताणं चंदसूराणं सब्वेसिं तिपडोयारं जाव सूरद्दीवे सूरवरो-भासण्णं समुदं देवे नाम दीवे वट्टे जाय चिट्ठति तथैव नवरं-कहिं णं भंते देवस्स दीवस्स विजए नापं दारे पन्नत्ते गोयमा देवदीयपुरस्थिमपेरंते देवरसमुद्दपुरस्थिमद्धस्स पच्चत्थिमेणं एत्य णं देवस्स दीवस्स विजए नामं दारे पत्रत्ते गोयमा देवदीवपुरथिमपेरंते देवसमुद्दपुरस्थिमद्धस्स पचत्थिमेणं एत्थ णं देवस्स दीवस्स विजए नाम दारे पन्नत्ते पमाणं वण्णओ य माणिववो जाब विहरति कहिणं भंते विजयस्स देवस्स विजया नामं रायहाणी पत्रत्ता गोयमा विजयस्स दारस्स पच्चत्यिमेणं देवदीवं तिरियमसंखेजाई जोयणसयसहस्साई ओगाहित्ता एस्थ णं विजयस्स देवस्स विजया नाम रायहाणी पन्नत्ता जाव एमहाणुभागे विजए देवे विजए देवे एवं वेजपंत-जयंत-अपराइतादीअट्ठो __जोतिसं सव्वं जहा रुयगदीवस्स नवरं देवमद्द-देवमहाभद्दा यस्य दो देवा देवण्णं दीवं देवोदे नापं समुद्दे वट्टे जाय चिट्ठति जाव-कहि णं भंते देवोदस्स समुदस्स विजए नामंदारे पत्रत्ते गोचमा देवसमुद्दपुरस्थिमपेरंते नागदीवपुरथिमद्धस्स पच्चत्यिमेणं एस्थ णं देवोदस्स समुदस्स विजए नामं दारे पत्रत्तेजाव विहरति रायहाणी विजयदारस्सपञ्चस्थिमेणं देवसमुदं तिरियमसंखेनाइंजोयणसयसहस्साईजाव एमहिड्ढीए विजए देवे जहा देवदीवे तहा नागदीवे जहा देवसमुद्दे तहा नागसमुद्दे एवं जाव सयंभुरमणसमुद्दे नवरं-सयंभुरमणस्स उदए जहा पुक्खरोदस्स सयंभुरमणे पदेसा न भण्णंति जीवाणं उववातो न भण्णति देव नागे जक्खे भूते सयंभुरमणे एक्केकूके चेव भाणियब्वे तिपडोगारं नस्थि नंदिस्सरादीणं सयंभुरमणपज्जवसाणाणं अट्ठ चिंताए वावीओ खोतोदगपडि. हत्याओ उप्पातपब्बतगादी सव्वयदरामया नंदिस्सरादोणं भूतपञ्जयसाणाणं सपुद्दाणं अट्ठ चिंताए खोदसरिसं उदगं सयंभुरमणसमुद्दस्स पुस्खरोदसरिसं अरुणादीया दीव समुद्दा तिपडोयारा जाच सूरा सेसा पंच एगभेया देवे समुद्दे नागे दीवे नागे समुद्दे जक्खे दीवे जक्खे समुद्दे भूते दीवे भूते समुद्दे सयंभुरमणे दीवे सयंभुरमणे समुद्दे देवे दीवे देवभद्द-देवमहाभद्दा देवा देवे समुद्दे देववर-देवमहावरा देवा एवं जाब सयंभुरमणे समुद्दे सयंभुवर सयंभुमहारवार देवा रुयगादीणं दीवसमुद्दाणं विक्खंभपरिक्खेव-दारंतरजोतिसंच असंखेजंपा.] १८६-५१।१८६१ -185-5, 185 For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy