SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिवत्ति-३, दीव० अपराजिते कहिणं भंते लवणसमुदस्स विजए नामंदार पत्रत्ते गोयमा लवणसमुदस्स पुरत्यिमपेरंते धायइसंडदीवपुरस्थिमद्धस्स पच्चस्थिमेणं सीओदाए महानदीए उपिं एत्य णं लवणस्स समुहस्स विजए नापं दारे पत्रत्ते जंबुद्दीवविजयसरिसे जाव अमंगलगा से केणद्वेणं मंते एवं वुद्यति-विजए दारे विजए दारे जो अट्ठो जंबुद्दीवगस्त कहिं णं भंते लवणगस्स विजयस्स देवस्स विजया नामं रायहाणी पत्रत्ता गोवमा विजयास दारस्स पुरथिमेणं तिरिवमसंखेने अण्णमि लवणसमुद्दे बारस जोयणसहस्साई ओगाहिता एत्थ णं विजयस्स देवस्स विजया नामं रायहाणी पत्रत्ता जंबुद्दीवगसरिसा बत्तच्यया कहि णं भंते लवणसमुदस्स वेजयंते नाम दारे पत्रत्ते गोयमा लवणसमुद्दे दाहिणपरतेधायइसंडदीवस्स दाहिणद्धस्स उत्तरेणं एत्थणं वेजयंते नामं दारे पत्रत्ते सेसंतंचेवसव्वं एवं जयंत वि तस्स विरायहाणी पचत्थिमेणं कहिणं भंते लवणसमुद्दस्स अपराजिते तहेव रायहाणी वि उत्तरेणं अपराजित्तस्स दारस्स अण्णंमि लवणे जहा विजयरावहाणि-गमो उड्ढे उच्चत्तं तहा लवणस्स णं भंते समुद्दस्स दारस्स य दारस्सय एसणं केवतियं अवाधाए अंतरे पन्नले गोयमा तिणि जोयणसतसहस्साइं पंचाणउई सहस्साई दोणि य असीते जोयणसते कोसं च दारस्स य दारस्सय अबाहाए अंतरे पन्नते।१५५-१1-154-1 (१९९) तिण्णिवे सतसहस्सा पंचाणउतिं भवे सहस्साई दो जोयणसत असिता कोसं दारंतरे लवणे ||३०||-1 (२००) लवणस्सणं [भंते समुद्दस्स पएसा ध्धयइसंड दीवं पुट्ठा हंता पुठ्ठा तेणं भंते किं लवणे समुद्दे धायइसंडे दीवे गोयमा ते लवणे समुद्दे नो खलु ते धायइसंडे दीवे धावइसंडस्स णं भंते दीवस्स पदेसा लवणं समुदं पुट्ठा हंता पट्टा ते णं भंते किंधायइसंडे दीवे लवणे समुद्दे गोयमा धायइसंडे णं ते दीवे नो खलु ते लवणे समुद्दे] लवणे णं पंते समुद्दे जीये उद्दाइत्ता-उद्दाइत्ता सो चेव विही एवं धावइसंडेवि से केणटेणं भंते एवं बुच्चइ-लवणे समुद्दे लवणे समुद्दे गोवमा लवणस्स णं समुद्दस्स उदगे आचिले रइले लोणे लिंदे खारए कडुए अपेजे बहूणं चउप्पय-मिय-पसु-पक्खि-सिरीसवाणं नण्णत्थ तनोणिचाणं सत्ताणं सुट्ठिए एत्थ लवणाहिबई देवे पहिड्ढीए महजुतीए महावले महायसे महासोक्खे महाणुभावे पलिओवमट्टिईए से णं तत्य चउण्हं सामाणियसाहस्सीणं जाय लवणसमुदस्स सुट्टियाए रायहाणीए अपणेसिंजाव विहरइसे एएणडेणं गोयमा एवं वुच्चइ-लवणे णं समुद्दे लवणेणं समुद्दे अदुत्तरं च णं गोयमा लवणे समुद्देसासए जाच निचे ।१५५|-154 (२०१) लवणे णं भंते समुद्दे कति चंदा पभासिंसु वा पभाति या पभासिस्संति वा एवं पंचण्हवि पुच्छा गोयमा लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा पभासेति वा पभासिस्संति वा चत्तारि सूरिया तविंसु वा तवंति वा तविस्संति वा बारसुत्तरं नक्खत्तसयं जोगंजोइंसु वा जोयंति वा जोएस्संति वा तिण्णि बावणा महग्गहसया चारं चरिंसु वा चरति वा चरिस्संति वादुणि सयसहस्सा सत्तढिंच सहस्सानव य सया तारागणकोइकोड़ीणं सोभंजाव सोभिस्संति वा।१५६|-155 (२०२) कम्हा गं भंते लवणे समुद्दे चाउद्दसद्वमुद्धिट्ठपुण्णमासिणीसु अतिरेगं-अतिरगं वदति वा हायति या गोयमा जंबुद्दीवस्सणं दीवस्स चउद्दिसि बाहिरिल्लाओवेइयंताओ लवणसमुद्दे पंचाणउति-पंचाणउत्तिं जोयणसहस्साइं ओगाहित्ता एत्य णं चत्तारि महइमहालया महारंजरसंठाणसंठिया महापायला पत्रत्ता तं जहा वलयामुहे केयुए जूयए ईसरे ते णं महापाताला एगमेगं जोयणसयसहस्सं उब्लेहेणं मूले दस जोयणसहस्साई विक्खंभेणं मझे एगपदेसिवाए सेढीए एगमेग For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy