SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४ जीवाजीबाभिगम - ३/दी०/१९१ चेच पमाणं सिद्धायतणं च जंबूए णं सुदंसणाए पञ्चत्थिमिल्लत्स भवणस्स उत्तरेणं उत्तर-पञ्चस्थिमिल्लस्स पासायवडेंसगस्स दाहिणेणं एत्य णं महं एगे कूडे पन्नत्ते तं चेव पमाणं सिद्धायतणं च जंबूए णं सुदंसणाए उत्तरिल्लस्स मवणस्स पञ्चत्थिमेणं उत्तर- पञ्चत्थि मिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं एत्थ णं महं एगे कूड़े पन्नत्ते तं चैव पमाणं सिद्धायतणं व जंबूए णं सुदंसणाए उत्तरिल्लस्स भवणस्स पुरस्थिमेणं उत्तर-पुरथिमिल्लस्स पासायवडेंसगस्स पञ्चत्थिमेणं एत्थ णं महं एगे कूडे पन्नत्ते तं चेव पमाणं तहेच सिद्धायतणं जंबूए णं सुदंसणाए दुवालस नामधेजा पत्रत्ता [तं जहा]- 1१५३-१/-152-1 ( १९२) सुदंसणा अमोहाय सुप्पबुद्ध जसोधरा विदेहजंबू सोमणसा नियया निच्चमंडिया ॥२७॥-1 ( १९३ ) सुभद्दा य विसाला य सुजाया सुमणा विय सुदंसणा जंबूए नामज्जा दुवालस 11२८11-2 ( १९४ ) से केणट्टेणं भंते एवं बुइ जंबू सुदंसणा गोयमा जंबूए णं सुदंसणाए जंबूदीवाहिवती अणाढिते नामं देवे महिड्ढीए जाव पलिओवमट्ठितीए परिवसति से णं तत्थ चउन्ह सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं जंबूदीवस्स जंबूए सुदंसणाए अणाढियाते य रायधाणीए जाव विहरति सेणद्वेणं गोयमा एवं दुखति- जंबू सुदंसणा कहि णं भंते अणाढियस्स देवस्स अणाढिया नाम रायहाणी पत्रत्ता गोयमा जंबुद्दीवे दीवे मंदरस्स पव्चयस्स उत्तरेणं तिरियमसंखेज्जे एवं जहा विजयस्स देवस्स जाव समत्ता यत्तव्वया रायधाणीए एमहिड्ढीए अदुत्तरं च जं गोवमा जंहुद्दीवे दीवे उत्तरकुराए कुराए तत्थ तत्थ देते तर्हि तहिं बहवे जंबूरुक्खा जंबूवणा जंबूसंडा निचं कुसुमिया जाव वडेंसगधरा से तेणद्वेणं गोयमा एवं बुच्चइ जंबुद्दीवे दीवे अदुत्तरं च णं गोयमा जंबुद्दीवस्स सासते नामधेजे पत्रते जण कयावि नासि जाव निचे 19५३/-152 ( १९५) जंबुद्दीवे णं भंते दीवे कति चंदा पभासिंसु वा पद्मासेति वा पभासिस्संति वा कति सूरिया तविंसु वा तयंति वा तविस्संति वा कति नक्खत्ता जोयं जोईसु वा जोयंति वा जोइस्संति वा कति महग्गहा चारं चरिंसु वा चरंति वा चरिस्संति या कति तारागणकोडाकोडीओ सोभि॑िसु वा सोमंति वा सोभिस्संति वा गोयमा जंबुद्दीये णं दीवे दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति या दो सूरिया तविंसु वा तयंति वा तविस्संति वा छप्पत्रं नक्खत्ता जोगं जोइंसु वा जोयंति वा जोएस्संति वा छात्तरं गहसतं चारं चरिंसु वा चरंति वा चरिस्संति वा ।१५४-91-153-1 ( १९६) एगं सतसहस्सं तेतीसं खलु भवे सहस्साइं नवय सपा पन्नसा तारागण कोडकोडीणं ( १९७) सोमिंसु वा सोभंति वा सोभि॑िस्संति वा । १५४१-153 ( १९८) जंबुद्दीवं दीवं लवणे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति लवणे णं भंते समुद्दे किं समचकूकवालसंठिते विसमचक्कवालसंठिते गोयमा समचक्कवालसंठिते नो विसमचक्कवाल संठिते लवणे णं समुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नरस जीयणसयसहस्साइं एगासीइसहस्साई सयमेगोणचत्तालीसे किंचिविसेसूणं परिक्खेवणं से णं एक्काए परमवरवेइयाए एगेणं य वणसंडेणं सव्वतो समंता संपरिक्खित्ते चिट्ठइ दोपहवि वण्णओ सा णं पउमचरवेइया अद्धजोयणं उड्ढं उत्तेणं पंच धणुसयविक्खंभेणं लवणसमुद्दसमिया परिक्खेवेणं सेसं तहेब से णं वणसंडे देसूणाई दो जोयणाई जाव विहरइ लवणस्स णं भंते समुहस्स कति दारा पत्ता गोयमा चत्तारि दारा पत्ता तं जहा - विजए वेजयंते जयंते For Private And Personal Use Only ॥२९॥-1
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy