SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं - १ (७९) तएणं से पएसी रावा कल्लं [पाउप्पभायाए रयणीए फुल्लुप्पल-कमल-कोमलुम्मिलियम्मि अहापंडुरे पभाए रत्तासोग-पगास-किंसुय-सुयमुह-गुंजद्धरागसरिसे कमलागरनलिणिसंडबोहए उज़िम्म सूरे सहस्सरस्सिम्मि दिणयो। तेयसा जलंते सेयविवापामोक्खाई सत्तगामसहस्साई चतारि-भाए करेइ-एगे भागं बलवाहणस्स दलयइ [एगं भागं कोट्ठागारे छुभइ एगं भागं अंतेउरस्स दलयइ एगेणं भागेणं महतिमहालियं| कूडागारसालं करेइ तत्थ णं वहूहिं पुरिसेहिं जाव उवक्खडावेतावहूणं समण-[माहण-भिस्खुयाणं पंथिय-पहिचाणं] परिभाएमाणे विहरइ ।७९1-79 (८०) तए णं से पएसी राया समणोवासए अभिगयजीवाजीवे [उवलद्धपुनपावे आसवसंवर-निजर-किरियाहिगरण-बंधप्पभोक्ख-कुसले असहिज्जे देवासुर-नाग-सुवण्ण-जक्ख-रखसकिन्नर-किंपुरिस-गरूल-गंधव्य-महोरगाइएहिं देवगगेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जे निग्गंधे पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे लद्धडे गहियढे अभिगयट्टे पुच्छियष्ठे विणिच्छियढे अनिर्मिजपेमाणुरागरत्ते अयमाउसो निग्गंधे पायवणे अड्डे परमट्टे सेसे अणढे ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरपवेसे चाउद्दसट्टमुद्दिट्टपुन्नमासिणीसु पडिपुत्रं पोसहं सम्मं अनुपालेमाणे समणे निगंधे फासुएसणिजेणं असण-पाण-खाइम-साइमेणं पीढ-फलग-सेजासंथारेणं वत्थ-पडिग्गह कंवल-पायपुंटणेणं ओसह भैरसओणं य पडिलाझमाणे-पडिलाभेमाणे बहूहि सीलव्वय-गुण-वेरमण-पचक्याण-पोसहोवयासेहिं अप्पाणं भावमाणे विहरइ जप्पमिइं च णं पएसी राया समणोबासए जाए तप्पभिई चणं रनं चाटुं च वलं च वाहणं च कोसं च कोठागारं च पुरं चअंतेउरंच जणवपंच अणाढायमाणे यावि विहरति ।८०।-80 (८१) तएणं तीसे सूरियकता देवीए इमेयारूवे अज्झथिए [चिदिए पस्थिए मणोगए संकप्पे समुष्पनित्था-जप्पमिइंचणंपएसी राया सपणोवासए जाएतप्पभिइ च णं रजंच रट्ठेच जाव अंओरं च ममं जणवयं च अणादायमाणे बिहाइ तं सेवं खलु मे पएसिं रायं केणवि सत्थप्पओगेणं वा अग्गिप्पओगेण या मंतप्पओगेणं या विसप्पओगेण वा उद्दवेत्ता सूरिवकंतं कुमारं रज्जे ठवित्ता सयमेव रजसिरि कारेमाणीए पालेमाणीए विहरित्तए त्ति कट्टएवं संपेहेइ संपेहित्ता सूरियकंतं कुमारं सद्दावेइ सद्दावेत्ता एवं क्यासी-जप्पभिई चणं पएसी राया सपणोवासए जाए तपभियं च णं रजं च जाव अंतेजरं च ममं जणवयं च माणुस्सए व कामभोगे अणाढापमाणे विहरइ तं सेवं खनु तव पुत्ता पएसिं रायं केणइ सत्थप्पओगेण वा जाय उद्दवेत्ता सयमेव रज्जसिरि कारेमाणस्स पालेमाणस्स विहरित्तए तए णं सूरियकते कुमारे सूरियकंताए देवीए एवं युत्ते समाणे सूरियताए देवीए एपमई नो आढाइ नो परियाणाइ तुसिणीए संचिट्ठइ तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झस्थिए [चिंतिए पस्थिए मणोंगए संकप्पे] समुप्पन्जित्था मा णं सूरियकंते कुमारे पएसिस्स रण्णो इमं रहस्सभेय करिस्सइ ति कटु पएसिस्स रण्णो छिद्राणि य सम्पाणि च रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणी-पडिजागरमाणी विहरइ तए णं सूरिवकंता देवी अण्णया कयाइ पएसिस्स रपणो अंतरं जाणइ जाणित्ता असणं पाणं खाइसं साइमं सव्य-यस्थ-गंध-मल्लालंकार विसप्पजोगं पउंजइ पएसिस्स रपणो प्हावस्स [कयवलिकम्मम्स कयकोउय-मंगल पायच्छित्तस्स सुहासणवरगयरस तं विससंजुत्तं असणं [पाणं खाइमं साइमं सव्व-वत्थं-गंध-मल्लालंकारं] निसिरेइ तए णं तस्स पएसिस्स रण्णो तं विससंजुत्तं असणं आहारमाणस्स ससीरगंसि वेयणा For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy