SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रापपसेणियं - ४२ तिणि वि अप्पेगइया सीहनायं नयंति अप्पेगतिया पाददद्दरवं करेंति अप्पेगतिया भूमिचवेडं दलयंति ____ अप्पेगतिया तिण्णि वि अप्पेगतिया गजंति अप्पेगतिया विज्जुयायंति अप्पेगइया वासं वासंति अप्पेगतिया तिण्णि वि करेंति अप्पेगतिया जलति अप्पेगतिया तवंति अप्पेगतिया पतवेंति अप्पेगतिया तिणि वि अप्पेगतिया हक्कारेंति अप्पेगतिया धुक्कारेति अप्पेगतिया थक्कारेंति अप्पेगतिया साई साई नामाइं साहेति अप्पेगतिया चत्तारि वि अप्पेगतिया देवसण्णि वावं करेंति अप्पेगतिया देवुजोयं करेंति अप्पेगइया देवुक्कलियं करेंति अप्पेगइया देवकहकहगं करेंति अप्पेगतिया देवदुहदुहगं करेंति अप्पेगतिया चेलुक्खेवं करेंति अप्पेगइयादेवसण्णिवायं देवुजोयं देवुक्कलियं देवकहकहगं देवदुहदुहगं चेलुक्वेवं करेंति अप्पेगतिया उप्प- लहत्थगया जाव सहस्सपत्तहत्थगया अप्पेगतिया बंदणकलसहयगया अप्पेगतिया भिंगारहत्यगया जाव धूवकडुच्छयहत्यगया हद्वतजाव हिवया सव्वओ समंताआहापंति परिधावंति तए णं तं सूरियामं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवराहसीओ अण्णे य वहये सूरियाभरायहाणिवत्थव्वा देवा य देवीओ व महया-मटना इंदाभिसेगेणं अपिसिंचंति अभि-सिंचिता पत्तेयं-पत्तेयं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-जय जय नंदा जय-जय भद्दा जय-जय नंदा भई ते अजि जणाहि जियं च पालेहिं जियमझे वसाहि इंदो इव देवाणं जाव भरहो इव मणुयाणं-बहूई पलिओवमाइं बहूई सागरोबमाई वहूई पलिओवम-सागरोवमाइंचउण्हं सामाणियसाहस्सीणंजाव आयर-क्खदेवसाइस्सीणं सूरियाभम्स विमाणस्स अन्नेसिं च बहूणं सूरियाभविमाणवासीणं देवाण व देवीण य आहेवचं पोरेवच्चं सामित्तं पट्टित्तं महतरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे विहराहि त्ति कट्ठ महया-महया सद्देणं जय- सइं पति तए णं से सूरिया देवे महया-महया इंदाभिसेगेणं अभिसिते समाणे अभिसेयसभाओ पुरथिमिल्लेणं दारेणं निग्गच्छति निगच्छिता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभअनुपयाहिणीकरेमाणे-अनुपयाहिणीकरेमाणे अलंकारियसभंपुरस्थिमिल्लेणं दारेणं अनुपविसतिअनुपविसित्ता जेणेव सीहासणे तेणेय उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्याभिमुहे सण्णिसण्णे तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोदवण्णगा देवा अलंकारियभंडं उवट्ठति तए णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधसकासाईए गायाई लूहेति लूहेत्ता सरसेणं गोसीसचंदणेणं गायाई अनुलिपति अनुलिपित्ता नासानीसास-वाय-वोझं चखुहरं वण्णफरिसजुत्तं हयलाला- पेलवातिरेगं धवलं कणग-खचियंतकामं आगासफालिय-समप्पमं दिव्यं देवदूसजुयलं नियंसेति नियंसेत्ता हारं पिणिद्धेति पिणिवेता अद्धहारं पिणि ति पिणिद्धत्ता एगावलिं पिणिद्धेति पिणिद्धता मुत्तावलि पिगिद्धेति पिणिद्धेता रयणावलि पिणि ति पिणिद्धेत्ता एवं-अंगवाई केयूराई कडगाईतुडियाइंकडिसुत्तगं दसमु- दद्दाणंतगं विकच्छसुतगं मुरविं कंठमुरविं पालंदं कुंडलाइं चूडामणि चित्तरयणसंकडं मउडं-पिणिद्धेति पिणिद्धता गंथिम-वेढिम-पूरिमसंघाइमेणं चउबिहेणं मल्लेणं कप्परुखनं पिव अप्पाणं अलंकिय-विभूसिवं करेइ करेत्ता दद्दरमलयसुगंधगंधिएहिं गायाई मुकुंडेतिदिव्वं च सुमणदामं पिणि इ।४२।-42 (४३) तए णं से सुरियामे देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्यालंकारेण For Private And Personal Use Only
SR No.009739
Book TitleAgam 13 Raipaseniyam Uvangsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy