SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ ज्ववाइयं - ३४ सफलेकल्लाणपावए धम्ममाइक्खइ-इणमेव निग्गंये पावयणे सच्चे अनुतो केवलिए संसुद्धे पडिपुत्रे नेयाउए सल्लगतेणं सिद्धिमागे मुत्तिमागे निजाणमागे निव्वाणमग्गे अवितहपविसंधि सव्यदुक्खप्पहीणमग्गेइत्यंठिया जीवा सिम्झंतिवुन्झंति मुचंति परिनिव्वायं सव्वदुक्खाणमंतं करेंति एगच्चा पुणएगे भयंतारो पुब्बकम्मावसेसेणं अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति-महढिएसु महजुइएसुमहव्यलेसुमहावसेसुमहासोक्खेतु महाणुभागेसु दूरंगइएसु चिरट्ठिइएसु ते णंतत्थ देवाभवंति महिड्ढिया [महजुइया महब्बला महावसा महासोक्खा महाणुभागा दूरंगइया| चिरहिया हार-विराइयवच्छा (कडग - तुडिय - यंभियभुया अंगय-कुंडल-मट्टगंड-कण्णपीढधारी विचित्तहत्याभरणा विचित्तमाला-मउति-पउडा कल्लाणगपवरवत्यपरिहिया कल्लाणगपवरमल्लाणुलेरणा भासुरयोंदी पलंदणमालधरा दिवेणंवण्णेणं दिव्वेणंगंधेणं दिव्वेणंरूवेणं दिव्वेणंफासेणं दिव्येणंसंधाएणं दिव्येगंसंठाणेणं दिव्वाएइड्ढीए दिव्वाएजुईए दिवाएपभाए दिव्वाएछायाए दिवाएअम्चीए दिव्येणंतेएणं दिव्वाएलेसाए दस दिसाओ उज्जोवेमाणा] पपासेमाणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा [पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ____तमाइक्खइ-एवं खलु चउहिं ठाणेहिं जीवा नेरइयत्ताए कम्पं पकरेंति-पकरेता नेरइएसु उववनंति तं जहा-महारंभवाए महापरिग्गहवाए पंचिंदियवहेणं कुणिपाहारेणं एवं खलु चउहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पकरेंति पकरेत्ता तिरिक्खजोणिएसु उववजंति तं जहा]माइल्लयाए अलियययणेणं उक्कंचणयाए वंचणयाए एवं खलु चउहिंठाणेहिं जीवा पणुस्सताए कम्म पकरेति पकरेत्ता मणुस्सेसु उववजंति तं जहा]-पगइभद्दयाए पगइदिणीययाए साणुक्कोस-याए अमछरिवयाए [एवं खलु चउर्हि ठाणेहिं जीवा देवताए कम्मंपकरेंते पकरेता देवेसु उव-वजति तं जहा)-सरागसंजमेण संजमासंजमेणं अकामनिराए बालवतबोकम्मेणं तपाइक्खइ।३४-१। 34-1 (३५) जह नरगा गम्पतीजे नरगाजाय वेयणानरए सारीरमाणसाइंदुक्खाइंतिरिक्खजोणीए 11911-1 (३५) माणुस्संच अणिचं याहि जहा मरण-वेवणा-पउरं देवे य देवलोए देविढि देवसोक्खाई (३७) नरगंतिरिक्खजोणिं माणुसमावंचदेवलोगंच सिद्धे यसिद्धवसहिंचजीवणिर्य परिकहेइ ॥३||3 जह जीवा वझंती मुचंतीजहय संकिलिस्संति ___ जहदुक्खाणं अतं करेति केई अपडिवद्धा ||४||4 (३९) अट्टाअट्टियचित्ताजहजीवा दुक्खसागरमुवेति जह वेरग्गसुवगया कम्मसमुग्गं विहाति ||५||5 (४०) जह रागेणं कडाणं कम्माणं पावगो फलविवागो जह य परिहीणकम्मा सिद्धा सिद्धालयमुवेति तमेव धमंदुविहं आइक्खइतं जहा-अगारधम्म अणगारधम्मं च अणगारधम्मो ताव-इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइयस्स सब्याओ पाणाइवायाओ वेरमणं मुसावाय-अदत्तादान-मेहुण-परिगह राईभोयणाओ वेरमण अयमाउसो अणगारसामाइए धप्पे पत्रते एयरस धम्पस्स सिक्खाए उवट्टिए निगंथे वा निगंथी वा विहरमाणे आणाए आराहए भवति अगारधर्म दुवालसविहं आइक्खइ तं जहा-पंच अनुबयाई तिण्णि गुणव्वयाइं चत्तारि ||R11-2 (३८) For Private And Personal Use Only
SR No.009738
Book TitleAgam 12 Uvavayaim Uvangsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages50
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy