SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतं-३३ (३३) तए णं ताओ सुभद्दप्पमुहाओ देवीओ अंतोअंतेउरंसि पहायाओ [कयबलिकम्माओ कय-कोच-मंगल]-पायच्छित्ताओ सब्यालंकारविभूसियाओ बहूहिं खुजाहिं चिलाईहिं वामणीहिं वडभीहिं बब्बरीहिं पउसियाहिं जोणियाहिं पल्हवियाहिं ईसिणियाहिं थारुइणियाहिं लासियाहिं लउसियाहिं सिंहलीहिं दमिलीहि आरवीहिं पुलिदिहिं पक्कणीहिं यहलीहिं मरुंडिहिं सबरीहिं पारसीहिं नाणादेसीहिं विदेसपरिमंडियाहिं इंगिय-चिंतिय-पस्थिय-वियाणियाहिं सदेसनेवस्थगहियवेसाहिं चेडियाचक्कवालवरिसधर-कंचुइज-महत्तरवंदपरिक्खित्ताओ अंतेउराओ निग्गच्छंति निग्गच्छित्ता जेणेव पाडियक्कजाणाइं तेणेव उवागच्छिति उवागछित्ता पाडियक्क पाडिपक्काई जत्ताभिमुहाई जुत्ताई जाणाई दुरुहंति दुरुहित्ता नियगपरियालसद्धिं संपरिवुडाओ चंपाए नयरीए मझमझेणं निग्गच्छति निग्गच्छित्ताजेणेव पुत्रमद्दे चेइए तेणेव उवागच्छति उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्तादीए तित्थयरराइसेसे पासंति पासित्ता पाडियक्कपाडियक्काइं जाणाई ठवेंति ठवेत्ता जाणेहितो पचोरुहंति पयोरुहित्ता बहूहि खुनाहिं जाव चेडियाचक्कवाल-वरिसधर-कंचुइज्ज-महत्तरवंदपरिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागछंति उवागछित्ता समणं भगवं महावीरे पंचविहेणं अभिगमेणं अभिगच्छति [तं जहा-सचिताणं दवाणं विओसरणयाए अचित्ताणं दव्याणं अविओसरणयाए विणओणयाए गायलट्ठीए चक्कुप्फासे अंजलिपग्गहेणं मणसो एगत्तिभावकरणेणं] समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति करेत्ता वंदति नमसंति चंदितानमंसित्ता कूणियरायं पुरओ कट्टठिइयाओचेव सपरिवाराओ अभिमहाओविणएणं पंजलिकडाओपज्जवासंति।३३।-33 (३४) तए णं समणे भगवं महावीरे कूणियस्स रण्णो भिंपसारपुत्तस्स सुभद्दापमुहाण य देवीणं तीसे व महतिमहालियाए इसिपरिसाए मुनिपरिसाए जइपरिसाए देवपरिसाए अणेगसयाए अणेगसपवंदाए अणेगसयपंदपरियालाए ओहवले अइबले महब्बले अपरिमिय-यल-वीरिय-तेयमाहप्प-कंतिजुत्ते सारय-नवत्थणिय-महुरगंभीर-कोंचनिग्धोस दुंदुभिस्सरे उरे वित्थडाए कंठे यट्टियाए सिरे समाइण्णाए अगरलाए अमम्मणाए सुव्वत्तक्खर-सण्णिवाइयाए पुन्नरत्ताए सब्वभासाणुगामिणीए सरस्सईए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए भासइ-अरिहा धम्म परिकहेइ तेसिं सव्येसिं आरियमणारियाणं अगिलाए धम्म आइक्खइ सावि य णं अद्धमाहगा भासा तेर्सि सच्चेसि आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमइ तं जहा-अत्यि लोए अस्थि अलोए अस्थि जीवा अस्थि अजीवा अस्थि बंधे अत्यि पोखे अस्थि पुन्ने अस्थि पावे अत्यि आसवे अस्थि संघरे अस्थि वेयणा अस्थि निजरा अत्यि अरहंता अस्थि चक्कवट्टी अस्थि बलदेवा अत्यं वासुदेवा अत्यि नरगा अस्थि नेरइया अस्थि तिरिक्खजोणिया अत्यि तिरिक्खजोणिणीओ अत्यि माया अस्थि पिया अत्यि रिसओ अस्थि देवा अस्थि देवलोया अस्थि सिद्धा अस्थि सिद्धी अत्येि परिनिव्याणे अस्थि परिनिव्वुया अधिपाणाइवाए [मुसावाए अदत्तादाने मेहुणे] परिगहे अत्यि कोहे [माने माया] लोभे अस्थि पेज्जे [दोसे कलहे अभक्खाणे पेसुन्ने परपरिवाए अरइरई मायामोसे) मिच्छादसणसल्ले अस्थि पाणाइवायवेरमणे [मुसावायवेरमणे अदत्तादानवेरमणे मेहुणवेरमणे] परिगहवेरमणे अस्थि कोहविवेगे मानविवेगे मायाविवेगे लोभविवेगे पेजविवेगे दोसविवेगे कलहविवेगे अब्भक्खाणविवेगे पेसुन्नविवेगे परपरिवायविवेगे अरतिरतिविवेगे मायामोसविवेगे] मिच्छादं-सणसल्लविवेगे सव्वं अत्थिभावं अत्थि तिवयइ सव्वं नस्थिभावं नस्थि त्ति वयइ सुचिण्णा कप्पा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला पर्वति फुसइ पुत्रपावे पञ्चायंति जीवा For Private And Personal Use Only
SR No.009738
Book TitleAgam 12 Uvavayaim Uvangsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages50
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy