SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्-३१ तएणं तस्स कूणियस्स एण्णो भिंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स तप्पढमयाए इसे अट्ठट्ट मंगलया पुरओ अहाणुपुव्वीए संपट्टिया तं जहा-सोवत्थिय-सिरियच्छनंदियावत्त-वद्धमाणग-पदासण-कलस मछ दप्पणया तयाणंतरं च णं पुत्रकलसपिंगारंदिव्या य छत्तपडागा सचामरा दंसण-रइय-आलोय-दरिसणिज्जा वारद्धय-विजयवेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुप्पिवीए संपढ़िया तयाणंतरं च णं येरुलिय-भिसंत-विमलदंडं पतंबकोरंटमालदामोवसोभियं चंदमंडलणिभं समूसियं विमलंआयवत्तं पवरं सीहासणं वरपणिरयणपादपीदं सपाउयाजोयसमाउत्तं बहुकिंकर-कम्मकर-पुरिस-पायत्तपरिस्खित्तं पुरओ अहाणुपुबीए संपहिये तयाणंतरं च णं बहवे लष्ट्रिगहा कुंतग्गाहा चापरग्गाहा पासग्गाहा चादग्गाहा पोत्थयग्गाहा फलगगाहा पीढग्गाहा वीणग्गाहा कूवग्गाहा हडप्पागाहा पुरओ अहाणुपुच्चीए संपद्विय्या तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिंहडिणो जडिणो पिंछिणो हासकरा डमरकरा दवकारा जाडुकरा कंदप्पिया कोक्कुइया किष्टुकरा य वायंता य गायंता य नचंता य हसंता य भासंता य सासंता य सावेंता य रखता य आलोयं च करेमाणा जयजयसदं पउंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिया असिलढिकुंतचावे चामरपासे य फलगपोत्ये य वीणा कूयागहे तत्तो हडप्पग्गाहे दंडी मुंडिसिहंडी पिंछी जडिणोय हासिकिड्डा य दवकार चडुकारा कंदप्पिय-कुक्कुइ गायए गावंता वायंता नचंता तए हसंतहासेत्ता सावेत्ता रावेंता आलोयजयं पउंजंता तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं थासग-अहिलाण-चामर-गंड परिमंडियकडीणं किंकरवतरुणपरिग्गहियाणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुब्बीए संपट्ठियं तयाणंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसाल-धवलदंताणं कंचणकोसी-पविठ्ठदंताणं कंचणमणियरयणभूसीयाणं वरपुरिसारोहगसंपउत्ताणं अनुसयं गयाणं पुरओ अहाणुपुब्बीए संपट्ठिये तयाणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदि घोसाणं सखिखिणीजाल-परिस्खित्ताणं हेमवय-चित्त-तिणिस-कणग-निजुत्त-दारुयाणं कालायससुकयणेमि-जंतकम्पाणं सुसिलिट्ठवत्तमंडलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलनरच्छेयसारहिसुसंपागहियाणं बत्तीसतोणपरिमंडियाणं संककडवडेंसगाणं सचायसरपहरणावरणभरिय-जुद्धसजाणं अट्ठसय रहाणं पुरओ अहाणुपुयीए संपट्ठियं तयाणंतरं च णं असि-सत्ति कुंत-तोमर-सूललउल-भिंडिमाल-धणुपाणिसञ्ज पायत्ताणीयं पुरओ अहाणुपुबीए संपट्टियं तए णं से कूणिए राया हारोत्थय-सुकय-रइयवच्छे कुंडलउञ्जीवियाणणे मउडदित्तसिरए नरसीहे नरवई नरिंदे नरवसहे मणुयरायवसभकप्पे अमहियं रायतेयलच्छीए दिपमाणे हत्थक्खंघवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्धब्बमाणीहिं-उडुब्बमाणीहि वेसमणे विव नरवई असरवइसण्णिभाए इड्ढीए पहियकित्ती हय-गय-रहपवरोजहकलियाए चाउरंगिाए सेणाए समणुगम्म-माणमग्गेजेणेव पुत्रमद्दे चेइए तेणेव पहारेत्थ गमणाएतए णं तस्स कूणिपस्स रणो भिंभसारपुत्तस्स पुरओ महं आसा आसधरा उमओ पासिं नागा नागधरा पिट्ठओ पद्य For Private And Personal Use Only
SR No.009738
Book TitleAgam 12 Uvavayaim Uvangsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages50
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy