SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उववाहय - २८ अंजलि कटु जएणं विजएणं वद्धावेइ वद्दावेता एवं वयासी-जस्स णं देवाणुप्पिया दसणं कंखंति जस्सणं देवाणुप्पिया दंसणं पीहंति जस्सणं देवाणुप्पिया दंसणं पत्थंति जस्स णं देवाणुप्पिया दंसणं अभिलसंति जस्सणं देवाणुप्पिया वि सवणयाए हद्वतु-चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया भवंति से णं समणे भगवं महावीरे पुव्याणुपुब्बि चरमाणे गामाणुगासंदूइज्जमाणे चंपं नगरिं पुत्रभदं चेइयं समोसढे तं एवंणं देवाणुप्पियाणं पियट्टयाए पियं निवेदेमि पियं मे भवउ तए णं से कूणिए राया भिंभसारपुत्ते तस्स पवित्ति-वाउयस्स अंतिए एयमढे सोचा निसम्म हतुह-चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए वियसिय-वरकमलनयण-वयणे पयलिय-वरकडग-तुडिय-केऊर-मउडकुंडल-हार-विरायंतरइयवच्छे पालंब पलंबमाण-धोलंतभूसणधरे ससंभमं तुरियं चवलं नरिंदे सीहासणाओ अमुढेइ अब्भुट्टैत्ता पायपीढाओ पचोरुहइ पचोरुहिता पाउयाओ ओमुयइ ओमुइत्ता एगसाडियं उत्तरासंगं करेइ करेत्ता आयंते चोक्खे परमसुद्दभूए अंजलि-मउलियहत्ये तित्थगराभिमुहे सत्तट्ठपयाई अनुगच्छइ अनुगच्छित्ता वामं जाणुं अंचेइअंचेता दाहिणंजाणुधरणितलंसि साहतिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ निवेसेत्ता ईसिंपचुण्णमइ पच्चुण्णमित्ता कडग-तुडिय-थंभियाओ भुयाओ पडिसाहरइ पडिसाहरत्ता करयल-परिगहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोत्थुणं अरहंताणं भगवंताणं आइगराणं तित्थगराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवर- पुंडरीयाणं पुरिसवरगंधहत्थीणं अमयदयाणं चक्खुदवाणं मागदयाणं सरणदयाणं जीवदयाणं दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिनाणं तारयाणं मुत्ताणं मोयगाणं वुद्धाणं वोहयाणं सव्वनूणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खयमव्यावाहमपुणरावत्तगं सिद्धिगइनामधेनं ठाणसंपत्ताणं नमोत्यु णं समणस्स भागवओ महावीरस्स आदिगरस्स तित्थगरस्स सहसंवुद्धस्स पुरिसोत्तपस्स पुरिससीहस्स पुरिसवपुंडरीयस्स पुरिसवरगंधहस्थियस्स अभयदयस्स चक्खुदयस्स मागदयस्स सरणदयस्स जीवदयस्स दीवो ताणं सरणं गई पइट्टा धम्मवरचाउरंतचक्कवट्टिस्स अप्पडिहयवरनाणदंसणधरस्स वियहछउमस्स जिणस्स जाणयस्स तिण्णस्स तारयस्स मुत्तस्स मोयगस्स बुद्धस्स बोहयस्स सव्वन्नुस्स सम्बदरिसिस्स सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुरावत्तगं सिद्धिगइनापधेझं ठाणं संपाविउकासस्स मम धम्मायरियस्स धप्पोवदेसगस्स वदामि णं भगवंतं तत्यगयं इहगए पासइ मे भगवं तत्यगए इहगयं ति कट्ट वंदइ नमसइ वंदिता नमंसित्ता सीहासणवरगए पुरस्थाभिमुहे] निसीयइ निसीइत्ता तस्स पविति-वाउयस्स अद्धतेरस-सयसहस्साई पीइदाणं दलयइ दलइत्ता सक्कारेइ सम्माणेइ सककारेता सम्माणेतापडिविसजेइ।२८1-28 (२९) तए णं से कूणिए राया भिमसारपुत्ते बलवाउयं आमतेइ आमंतेत्ता एवं वयासीखिप्पामेव भो देवाणप्पिया आभिसेककं हस्थिरयणं पडिक्रप्पेहिं हय-गव-रह-पवरजोह-कलियंच चाउरंगिणिं सेणं संण्णाहेहि सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए पाडियक्कपाडियक्काइं जत्ताभिमुहाई जुताई जाणाई उवट्ठवेहि चंपं गयरिं सभितर बाहिरिवं आसित्तसम्मलिओवलितंसिंघडग-तिय-चउक्क-चच्चर-चउपमुह-महापह-पहेसुआसित सित्त-सुइ-सम्मट्ठरत्यंतरावण-वीहियं मंचाइमंचकलियं नानाविहरागऊसियज्झद-पडागाइपडाग मंडिय लाउल्लो For Private And Personal Use Only
SR No.009738
Book TitleAgam 12 Uvavayaim Uvangsutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages50
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy