SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ पाहावागरणं. २/२/३६ सावजसंपउत्तं भेय-विकहकारकं आणत्यवाय-कलहकारकं अणनं अववाय-विवायसंपउत्तं वेलबं ओजधेजबहुलं निलज्ज लोयगरहणिग्नं दुदद्दिदुस्सुयंदुम्मुणियं अपणो धवणापरेसुनिंदानसिं मेहावीनतंसिधण्णोनसि पियधम्मो नतंकुलीणो नसिदाणपतीनतंसिसूरोनसि पडिरूवोनतंसि लट्टोन पंडिओन बहुस्सुओनवियतंतवस्सीन विपरलोगणिच्छियमतीऽसिसब्वकालं जाति-कल-रूववाहि-रोगेण वा विजं होइ वद्धणिज्जं दुहिलं उदयारमतिकतं-एवंविहं सम्बंपि न वत्तव्वं अह केरिसकं पुणाई सञ्चं तु भासिव्वं जं तं दव्वेहिं पनवेहि य गुणेहिं कम्मेहिं सिप्पेहिं आगमेहि य नामक्खया. निवाओवसग्ग-तद्धिय-समास-संधि-पद-हेउ-जोगिय उणादि-किरिया-विहाण-धातु-सर-विभत्तिवण्णजुत्तं तिकल्लं दसविहं पिसचंजह भणियं तह य कम्मुणा होइ दुवालसविहा होईभासा वयणंपिय होइ सोलसविहं एवं अरहंतमणुण्णायंसमिक्खियंसंजएणं कालम्मिय वत्तव्यं।२४१-24 (३७) ईमंच अलिय-पिमुण-फरुस कडुय-चदल-बयण-परिक्खणट्टयाए पावयण भगवया सुकहियं अतहियं पेद्याभाविक आगमेसिमदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पच भावणाओ बितियस्स वयस्स अलियवयणवेरमण-परिरक्खणदयाए पढम-सोऊणंसंदरटुं परमर्दुसुदु जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसंन साहसं न य परस्स पीलाकरं सावजं सच्चं च हियं च पियं च गाहकं च सुद्धं संगयमकाहलं च समिक्खितं संजतेणं कालभियवत्तव्यं एवं अनुवीइसमितिजोगेण भाचिओ भवति अंतरप्पा संजव-कर-चरणनयणदवणो पूरी सच्चजवसंपन्नो बितियं-कोहो णं सेवियव्यो कुरो चंडिकिकओ मणूसो अलि मणेज पिसुणं भणेज फरुसं भणेन अलियं पिसुणं फरुसं पणेज कललहं करेज वे करेज विकहं करेन कलह वरं विकह करेज सच्चं हणेज सीलं हणेज विनयं हणेज सच्चं सीलं विनयं हणेज वेसो भवेज वत्युं भवेज गम्मो मवेज वेसो वत्युं गप्मो भवेज एयं अण्णं च एवमादियं भणेज कोहग्गिसंपलितो तम्हा कोहो न सेवियव्दो एवं खंतीए माविओ भवति अंतरपा संजय-कर-चरण-नयणवयणो सूरो सच्चजवसंपत्रो ततियं-लो भो न सेवियव्यो लुद्धोलोलो भणेज अलियं खोत्तस्स व वत्थुस्स वकएण लुद्धो लोलोभणेन अलियं कित्तीए व लोमस वकएण लुद्धो लोलो भणेज अलियंइइडीए व सोक्खस्स व कएण लुखो लोलो भणेज अलियं भत्तस्स व पाणस्स व कएण लुद्धो लोलो भणेज अलियं परीढस्स व फलगस्स व कएण लुद्धो लोलो भणेज्ज अलियं सेजाए व संथारकस्स व कएण लुखो लोलो एणेज अलियं यत्यस्स व पत्तास वकएणं लुडो लोलो मणेज अलिवं कंबलस्स व पायपुंछणस्स व कएण लुद्धो लोलो भणेज अलियं सीसस्स व सिस्सिणीए व कएण अण्णेसु य एवमादिएसु बहुसु कारणतेसु लुद्धो लोलो भणेज अलियं तम्हा लोभो न सेवियव्यो एवं मुत्तीए माविओ भवति अंतरप्पा संजय-कर-चरण-नयण-ववणो सूरो सच्चजवसंपन्नो चउत्थं न पाइयव्यं मीतं खु मया अइंति लहुयं भीतो अबितिजओ मणूसो भीतो भूतेहिं वधेपेना भीतो अण्णं पि हु भेसेञा भीतो तव-संजमं पि हु मुएला भीतो य मरं न नित्थरेजा सप्पुरिसनिसेवियं च मागं भीतो न समत्यो अनुचरितम्हा न भाइयव्वं भयस्स वा वाहिस्सवा रोगस्स वा जराए वा मचुस्स वा अण्णस्स व एवमादियस्स एवं धेजेणं भाविओ भवति अंतरप्पा संजय-कर-चरण-नवण-वणो सूरो सञ्चञ्जयसंपन्नो पंचमक-हासंन सेवियव्वं अलियाई असंतकाई जंपति हाप्तइत्ता परपरिभवकारणंच हासं परपरियायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकंच हासं अण्णोण्णजणियं च होज हासं अण्णोण्णगमणं च होञ्ज मम्मं अण्णोण्णगमणं व होज कम्मं कंदप्पामिओगगमणंच होज For Private And Personal Use Only
SR No.009736
Book TitleAgam 10 Panhavagaranam Angsutt 10 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages42
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy