SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्वंयो-२, अजायणं-६(१) कायं तहा करतलं अमुच्छिए अगिद्धे अगदिए अगरहिए अणज्झोपवण्णे अणाइले अलुद्धे अणत्तद्वितै असुरसुरं अवयच अयमविलंबियं अपरिसाडिं आलोयमायणे जयं पयत्तेणं ववगयसंजोगमणिगालं च विगयधूमं अक्खोवंजण-वणाणुलेवणभूयं संजमजायामायानिमित्तं संजयभारवहणद्वयाए मुंजेजा पामधारणट्ठयाए संजएणं समियं एवं आहारसमितिजोगेणं माविओ भवति अंतरप्पा असबलमसंकिलिट्ट-निव्रण-चरितमावणाए अहिंसए संजए सुसाहू पंचपग-पीढफलग-सिद्धा-संथारग-वस्थ-पत्त-कंबल-दंडग-यहरण-चोलपट्टग-मुहपोत्तिग-पायपुंछणादी एयंपि संजमस्स उवहणट्टयाए वाततव-दंसमसगसीय-परिक्खणद्वयाए उवगरणं रागदोसरहियं परिहरितव्वं संजतेणं निचं पडिलेहण-पफोडण-पमजणाए अहो य राओ य अप्पमतेणं होइ समयं निविखवियव्वं च निहियध्वं च पायणं-मंडोदहि-उवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेणं भाविओ भयति अंतरप्पा असबलमसंकिलि-निव्वण-चरितमावणाए अहिंसए संजते सुसाहू एवं मिणं संवरस्स दारं सम्मं संवरियं होति सुप्पणिहियं इमेहिं पंचहि वि कारणेहिं मण-वयणकाय-परिक्खएहिं निचं आमरणंतं च एस जोगो नेयम्बोधितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिसावी असंकिलिट्ठो सुद्धो सबजिणमणुण्णातो एवं पदमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं आराहियं आणाते अणुपालियं भवति एवं नायमुणिणा भगवया पन्नवियं पसिद्धंसिद्ध सिद्धवरसासणमिणं आघवितं सुदेसितं पसत्यं पढमं संवरदारं समत्तं |२३|-23 बीए सुयक्वंपे छ अध्ययणं पटमं संवरदारं सपतं. ___ - स त म अ य य णं-बी यं-संवर दारं :(३६) जंवू वितियं व सच्चवयण-सुद्धं सुइयं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिटुं सुपतिद्वियं सुपतिद्विजसं सुसंजमियवयणबुइयं सुरवप नरवसभ-पवर-वलयग-सुविहियजणबहुमयं परमसाहधम्मचरणं तव-नियम-परिगहियं सुगति पहदेसगं च लोगुत्तमं वयमिणं विज्ञाहरगगणगमणविजाण साहकं सग्गमग सिद्धिपहदेसकं अवितहं तं सचं उञ्जयं अकुडिलं भूयत्थं अस्थतो विसुद्धं उज्जोयकरं पभासकं भवति सव्वपावण जीवलोगे अविसंवादि जहत्यमधुरे पच्चखंदइवयं वजंतं अछरकारकं अवत्यंतरेसु बहुपएसुमाणुसाणंसघेणं महासमुहमज्झेचिटुंति न निमञ्जति मूढाणिया विपोया सच्चेण य उदगसंभमंपि वि न बुज्झइ न य मरंति थाहं च ते लमंति सत्रेण य अगणिसंभमंमि वि न इझंति उजुगा पणूसा सघेणं य तततेल-तउय-लोह-सीसकाई ठिवंति घरेति न य डझंति मणूसा पब्ययकडकाहिं मुचंते न य मरंति सचेणं परिग्गहिया असिपंजरगया समराओ वि निइंति अणहा य समावादी वहबंधभियोगवेरघोरेहिं पमुञ्चति य अपित्तपज्झार्हि निइंति अणहा य सच्चवादी सादेव्याणि य देवयाओ करेंति सञ्चययणे रताणं तं सचं भगवं तित्यगरुभासियंदप्तविहं चोद्दसपुचीहि पाहडत्यविदितं महरिसीण य समयप्पदिण्णं देविंदनरिंद-भासियत्थं वेमाणियसाहियं महत्वं मंतोसहिविजसाहणटुं चारणगण-समण-सिद्धविजं मणुयगणाणं च वंदणिज्जं अमरगणाणं च अच्चणिजं असुरगणाणं च पूणिचं अणेगपासंड-परिग्गहियं जं तं लोकम्मि सारमूयं गंभीरतरं महासमुद्दाओ यिरतरगं मेरुपव्वयाओ सोमतरं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनहयलाओ सुरमितां गंधमादणाओ जे वि य लोगम्मि अपरिसेसा मंता जोगा जवायविज्जा यजमकाय अत्याणि य सत्याणि य सिक्खाओ य आगमा य सव्वाणि वि ताई सच्चे पइट्टियाई सच्चपि य संजपस्स उवरोहकारकं किंचि न वत्तव्यं-हिंसा For Private And Personal Use Only
SR No.009736
Book TitleAgam 10 Panhavagaranam Angsutt 10 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages42
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy