SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उवासगदसाओ ८/५३ [सुभेणं अन्झवसाणणं सुभेणं परिणाममं लेसाहिं विसुज्झमाणाहिं तदावरणिज्जाणं कम्माणं] खओबसमेणं ओहिणाणे समुप्पण्णे पुरस्थिमे णं लयणसमुद्दे जोयणसाहस्सिर खेतं जाणइ पासइ दक्खिणे णं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासई पसास्थिमे णं लवणसुमद्दे जोयणसाहस्सियं खेतं जाणइ पासई उत्तरे णं जाव चुलहिमवंतं यासहरपब्वयं जाणइ पासइ उड्ढे जाव सोहम्मं कप्पं जाणइ पासइ अहे इमीसे रयणप्पमाए पुढवीए लोलुयच्चुयं नरवं चउरासीइयाससहस्सटिइयं जाणइ पासइ ५१-51 (५४) तए णं सा रेवती गाहावइणी अत्रदा कदाइ मत्ता [लुलिया विइण्णकेसी, उत्तरिजयं विकड्दमाणी-विकड्ढमाणी जेणेव पोसहसाला जेणेब महासत्तए समणोवासए तेणेव उवागच्छइ उवागच्छित्ता महासतयं | समणोवासयं एवं वयासी-हंभो महासतया समणोवासवा किं णं तुभं देवाणुप्पिया धम्मेणं वा पुण्णेण वा सग्गेण वा पोखेण वा जंणं तुम मए सद्धि औरालाई माणुस्सयाई भोगभोगाई भुंजमाणे नो विहरसि तए णं से महासतए समणोवासए रेवतीए पाहावइणीए एयपटुं आदाइ नो परियाणाइ अणाढायमाणे अपरियाणपामे तुसिणीए धम्मज्झापोवगए विहाई तए णं सा रेवती पाहावइणी महासतवं समणोवासयं दोच्चं पि तचं पि एवं वयासी-हंभो महासतवा समणोवासया किंणं तुभं देवाणुप्पिया धम्मेण वा जाव नो विहरसि तएणं से महासतए समणोवासए रेवतीए गाहावइणीए दोचं पि तचं पि एवं वुत्ते समाणे आसुरत्ते रुढे कुविए चंडिक्किए मिसिमिसीयमाणे ओहिं पउंजइ पउंजित्ता ओहिणा आभोएइ ओभाएता रेवत्तिं गाहावइणि एवं वयासी-हंभो रेवती अप्पत्येियपस्थिए दुरतं-पंत-लक्खणे हीणपुनचाउद्दसिए सिरि-धिरि-थिइकित्ति-परिवज्जिए एवं खलु तुम अंत सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अट्ट-दुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किचा अहे इमीसे रयणप्पभाए पुढवाए लोलुयधुए नरए चउरासीतिवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववजिहिसि तए णं सा रेवती गाहावइणी महासत्तएणं सपणोवासएणं एवं युत्ता समाणी-रुटे णं ममं महासतए समणोबासए हीणे णं मम महासत समणोवासए अवज्झाया णं अहं महासतएणं समणोवासएणं न नाइ णं अहं केणावि कुमारेणं पारिजिस्सामि-त्ति कट्ट भीया तत्या तसिया उब्धिग्गा संजायभया सणियं-सणियं पयोसक्कड़ पचोसकिकत्ता जेणेच सए गिहे तेणेव उवागच्छइ उवागछित्ता ओहयपणसंकप्पा [चिंतासोगसागरसंपविठ्ठा करयलपल्हत्यमुहा अट्टज्झाणोवण्या भूमिगदिडिया) झियाइ तए णं सा रेवती गाहावइणी अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अह-दुहह-वसट्टा कालपासे कालं किच्चा इपीसे रयणप्पभाए पुढवीए लोलुपचुए नरए चउरासीतिघाससहस्सद्विइयएसु नेरइएसुनेरइयत्ताए उबवत्रा ।५२।-52 (५५) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए जाव परिसा पडिगया गोवपाइ सपणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोचमा इहेव रायगिहे नयरे मर्म अंतेवासी महासतए नामं सपणोवासए पोसहसाला अपच्छिममारणंतियसंलेहणाए झूसियसरीरे भत्तपाण-पडियाइखिए कालं अणवकंखमाणे विहरइ तएणं तस्स महासतगस्स समणोवागसस्स रेवती गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिजयं] विकड्ढमाणी-विकड्ढमाणी जेणेव पोसहसाला जेणेव महासतए समणोवासए तेणेव उवागच्छइ उदागच्छित्ता मोहुम्माय [जणणाई सिंगारिवाइं इस्थिभावाई उवदंसेमाणी उवदंसेमाणी महासतयं समणोदासयं एवं वयासी-हंभो For Private And Personal Use Only
SR No.009733
Book TitleAgam 07 Uvasagdasao Angsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy