SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अायणं-७ वियसपए अढे अयं परपट्टे सेसे अणट्टे त्ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपउत्ताओ एक्का हिरण्मकोड़ी वढिपउत्ताओएक्का हिरण्णकोडी पवित्थरपउत्ताओ एक्के वए दसगोसाहस्सिएणं वएणंतस्सणं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नामंभारिया होत्था तस्स णं सद्दालपुत्तस्स आजी-ि वओवासगस्स पोलासपुरस्स नगरस्स बहिया पंच कुंभारावणसया होत्या तस्सणंबहवे पुरिसा दिण्णभइ-भत्तवेयणा कल्लाकलिं बहवे करए य वारए य पिहडए य घडए य अद्धघडए य कलसए य कलिंजरए यहूलए य उट्टियाओ यकातिअण्णेय से बहवे पुरिसा दिण्ण-भइ-भत्तवेपणाकल्लाकल्लिं तेहिं बहुहं करएहियजाव उट्टियाहि यरायमगंसि वित्तिं कप्पेमाणाविहरंति।३९७७ (४२) तए णं से सद्दालपुत्ते आजीविओघासए अण्णदा कदाइ पचावरण्हकालसमयंससि जेणेव असोगवणिया तेणेव उवागच्छइ उवागछित्ता गोसालस्स मंखलिपुत्तस्स अंतियं धम्मपति उवसंपञ्जित्ता णं विहाइ तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एक्के देवे अंतियं पाउदमवित्या तए णं से देवे अंतलिक्खपडिवण्णे संखिखिणाई पिंचवण्णाइं वत्थाई पवर परिहिए सद्दालपतं आजिविओवासयं एवं वयासी-एहिइणं देवाणुप्पिया कल्लं हई महापाहणे उप्पननाणदसणधरे तीयप्पडुपण्णाणागयजाणए अरहा जिणे केवली सव्वण्णू सब्बदरिसी तेलोकचहियमहिव-पूइए सदेवमणुवासुरस्स लोगरस अचणिज्जे पूयणिज्जे बंदणिज्जे [नमंसणिजे सक्कारणिज्जे सम्पाणणिज्जे कल्लाणं मंगलं देवंय चेइयं] पञ्जवासणिज्जे तच्च कम्मसंपयासंपउत्तेतं णं तुम वंदनाहि जाव पजुवासेजाहि पाडिगहारिएणं पीढ-फलग-सेद्धासंधारएणं उवनिमंतेजाहिं दोच्चं पि तचं पि एवं वयइ बइत्ता जामेव दिसं पाउटभूए तामेव दिसं पडिगए तए णं तस्स सद्दालपुत्तस्स आजिविओवागस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयासवे अज्झथिए चिंतिएपस्थिए मणोगए संकप्पे समुप्पण्णे-एवं खलु ममं धम्मारिए धम्मोवएसए गोसाले मंखलिपुत्ते से णं महामाहणे उप्पन्ननाणदंसणधरे तच्च-कम्मसंपया-संपउत्ते से णं क इह हव्वमागच्छिस्सति तएणं तं अहं बंदिस्सामि नमंसित्सासि सकारेस्सामि सम्माणेस्सामि कल्लाणं मंगलं देवयं चेइयं पजवासिस्सामि पाडिहारिएणं [पीढ-फल-सेवा-संथारएणं] उवनिमंतिस्सामि।४०।-40 (४३) तए णं कल्लं [पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियमि अह पंडो पाए रत्तासोगप्पगास-किंसुय-सुयमुह-गुंजद्धरागररिसे कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्पिदिणयरे तेयसा] जलंते समणे भगवं महावीरे जाय जेणेव पोलासपुरे नयो जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छद उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ) परिसा निग्गया [कूणिए राया जहा तहा नियसत्तू निग्गछइ जाव] पज्जुवासइ तए णं सेदालपुत्ते आजीवओवासए इमीसे कहाए लढे समाणे-एवं खलु समणे भगवं महावीरे [पुव्वाणुपुचि चरपाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेब पोलासपुरस्स नयरस्स बहिया सहस्संबवणे उजाणे अहापडिरूवं ओग्गहं ओगिणिहत्ता संजमेणं तवसा अपाणं भावमाणे] विहरइ तं गच्छामि णं समणं भगवं महावीरं यंदामि (नमसामि सक्कारेमि सम्माणेमि कलाम मंगलं देवयं चेइव] पञ्जवासामि-एवं संपेहेइ संपेहेता पहाए कययलिकम्मे कय-कोउयमंगल पायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाई पवर परिहिए अप्पमहग्धाभरणा- लंकियसरीरे मणुस्सव'गुरापरिगए साओ गिहाओ पडिणिक्खमइ पडिणिक्खमित्ता पोलासपुरं नयरं मझं For Private And Personal Use Only
SR No.009733
Book TitleAgam 07 Uvasagdasao Angsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy