SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * Acharya Shri Kailassagarsuri Gyanmandir उषासगदत्ताओ ५/३५ वण्णगविलेवणे निक्खित्तसत्यमुसले एगे अबीए दम्भसंधारोबगए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्ति उवसंपजित्ता णं विहरइ । ३२1-92 (३५) तए णं तस्स चुल्लसयगस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतिचं [पाउब्यूए तए णं से देवे एगं महं नीलुप्पल- गवगुलिय- अयसिकुसुमप्यगासं खुरधारं] असिं गहाय एवं वयासी-हंभो चुल्लसयगा समणोवासया [ अप्पत्थियपत्थिया दुरंत-पंत-लक्खणा हीण - पुत्राचा उद्दसिया सिरि-हिरि घिइ - कित्ति-परिवज्जिया धम्मकामया पुत्रकामया सागकामया मोक्खकामया धम्मकंखिया पुत्रकंखिया सग्गकंखिया मोक्खकंखिया धम्मपिवासिया पुत्रपिवासिया सापिवासिया मोक्खपिवासिया नो खलु कप्पइ तव देवाणुप्पिया सीलाई वयाई वेरमणाई पञ्चक्खाणाई पोसहोचवासाइं चालित्तए वा खोभित्तइ वा खंडितए वा भंजित्तए वा उज्झित्तए वा परिचइत्तए वा तं जइ णं तुमं अज्ज सीलाई वयाई वेरमणाई पञ्चक्खाणाई पोसहीववासाई न छड्डेसि] न मंजेसि तो ते अहं अज्र जेट्ठपुत्तं साओ गिहाओ नीणेमि [नीणेत्ता तव अग्गओ धाएमि धाएत्ता सत्त मंससोल्ले करेमि करेत्ता आदाणभरियंसि कडाहयंसि अहेमि अद्दहेत्ता तव गावं मंसेण य सोणिएणय आइंचामि जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चैव जीवियाओ ववरोविज्जसि तए णं से चुल्लसबए समणोवासए तेणं देवेणं एवं कुत्ते समाणे अभीए अतत्थे अनुव्विग्गे अखुभिए अचलिए असंभंते तुसिणीए धम्मज्झाणोवगए विहरइ तए णं से देवे चुल्लसयगं समणोवासयं अभीयं अतत्यं अनुव्विग्गं अभियं अचलियं असंमंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ पासित्ता दोघं पितचं पि चुल्लसयवं समगोवासचं एवं वयासी हंभो चुल्लसयगा समणोवासया जब जइ णं तुमं असीलाई वयाई वेरमणाई पचखाणाई पोसहोववासाई न छड्डेसि न भंजेसि तो ते अहं अज तं सा ओगिहाओ नीणेमि नीणेत्ता तव अग्गओ धाएमि जाव जीवियाओ ववरोविञ्जसि तए णं से चुल्लसपए समणोवासए तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्ते समाणे अभीए जाव विहरइ तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासइ पासित्ता आसुरने रुट्टे कुविए चंडिक्किए मिसिमिसीयमाणे चुल्लसयगस्स समणोवासवस्स जेट्ठपुत्तं गीहाओ नीणेइ नीणेता अग्गओ घाएइ पाएता सत्त मंससोल्ले करेइ करेत्ता आदाणभरियंसि कडाहयंसि अद्यहेइ अद्दहेत्ता चुल्लसयगस्स समणोवासयस्स गायं मंसेण य सोणिएण य आइंचइ तए णं से चुल्लसयए समणोवासए तं उज्जलं विउलं कक्कसं पगाढं चंडं दुक्खं दुरहियासं वेयणं सम्मं सहइ खमइ तितिक्खइ अहियासेइ तए णं से देवे चुल्लस्यगं समणोवासयं अभीयं जाव पासइ पासित्ता चुल्लसयगं समणोवासवं एवं वयासी-हंभो चुल्लसयगा जाव न भंजेसि तो ते अहं अज मज्झिमं पुत्तं साओ गिहाओ नीणेमि नीणेत्ता तव अग्गओ घाएमि घाएत्ता सत्त मंससोले करेमि करेत्ता आदाणभरियंसि कडाहयंसि अहेम अहेत्ता तव गायं मंसेण य सोणिएण य आइंचामि जहा णं तुमं अट्ट-दुहट्ट वसट्टे अकाले चैव जीवियाओं ववरोविजसि तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पास पासित्ता दोघं पि तचं पि चुल्लसयगं समणोवासयं एवं वयासी-हंभो चुल्लसयया समणोवासया जाव जइ णं तुमं अज सीलाई वयाई वेरमणाई पञ्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि तो ते अहं अज मज्झिमं पुत्तं साओ गिहाओ नीणेमि नीणेत्ता तव अग्गओ धाएमि जाव जीवियाओ ववरोविजसि तए णं से चुल्लसय समणोवासए तेणं देवेणं दोघं पि तच्चं पि एवं वृत्ते समाणे अभीए जाव विहरइ For Private And Personal Use Only
SR No.009733
Book TitleAgam 07 Uvasagdasao Angsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy