SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ उवासगदाताओ २/२५ देवाणुप्पियाणं इड्ढी जई जसो बलं थीरियं पुरिसक्कार-परक्कमे लद्धे पत्ते अभिप्समण्णागए तं खामेमि णं देवाणुप्पिया खमंतु णं देवाणुप्पिया खंतुमरिहंति णं देवाणुप्पिया नाई भुजो करणयाए त्ति कष्ट पायवडिए पंजलिउड़े एयभट्ठ भुजो-भुजो खामेइ खामेत्ता जामेव दिसं पाउडए तामेव दिसं पडिगए तए णं से कामदेवे समणोवासए निरुवसागमिति कट्टु पडिमं पारेइ तेणं कालेणं तेणं समएणं सपणे भगवं महावीरे जाव विहाइ।२३1-20 __(२६) तए णं से कामदेवे सपणोवासए इमीसे कहाए लद्धडे समाणे-एवं खलु समाणे भगवं महावीरे पुवाणुपुब्बि चरमाणे गापाणुगाम दूइज्जपाणे इहमागए इह संपते इह समोसदे इहेव चंपाए नयरीए बहिया पुनभद्दे चेइए अहापडिसवं ओग्गहं ओपिण्हेित्ता संजमेणं तवसा अप्पाणं भावेमाणे] विहाइ त सेयं खलु मम सपणं भगवं महावीरं वंदित्ता नमंसित्ता ततो पडिणियत्तस्स पोसह पारेत्तए त्ति कटु एवं संपेहेइ संपेहेत्ता पोसहसालाओ एडिणिक्खमइ पडिणिक्खमित्ता सुद्धप्पावेसाई मंगल्लाई वत्याई पवर परिहिए मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खपिता चंपं नयरिं मझमझेणं निग्गच्छइ निग्गच्छित्ता जेणेव पुत्रमद्दे वेइए जहा संखे पज्जुवासइ तए णं सपणे भगवंमहावीरे कामदेवस्स समणोवासयस्स तीसे य महइमहालियाए परिसाए जावधम्म परिकहेइ धमकहा समत्ता ।२४।-24 (२७) कामदेवाइ समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी-से नूणं कामदेवा तुब्बं पुब्बरत्तावरत्तकालसमयसि एगे देये अंतियं पाउन्भूए तए णं से देये एग महं दिव्यं पिसायरूवं विउव्वइ विउवितता आतुरते रुढे कुविए चंडिक्किए मिसिमिसीयमाणे एगं महं नीलुप्पल-[गवलगुलिय-अयासिकुसुमप्पगास) खुरधारं असिं गहाय तुमं एवं वयासी हंभो कामदेवा [समणोवासया जाव जइ णं तुमं अन्ज सीलाई वयाई वेरमाणाई पञ्चक्खाणाई पोसहोववासाई न छडेसि न मॅजेसि तो तं अज्ज अहंइमेणं नीलुप्पल जाव असिणा खंडाखंडिं करेमि जहा णं तुम देवाणुप्पिया अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरो विचसि तुमं तेणं दिव्वेणं पिसायरूवेणं एवं खुत्ते समाणे अभीए जाव बिहरसि तए णं से दिब्बे पिसायरूचे तुम अभीयं जाव पासह पासित्ता दोधं पि तचं पि तुमं एवं वयासी-तए णं से दिब्वे पिसायरूवे तुम अभीयं जाव पासइ पासित्ता आसुरत्ते रुढे कुविए चंडिक्किए मिसिमिसीयमाणे तिवलियं भिउडि निडाले साहट्ट तुम नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासेणं खुरधारेणं असिणा खंडाखंडि करेइ तए णं तुमे तं उज्जलं जाव वेयणं सम्मं सहसि खमति तितिक्ससि अहियासेसि तए णं से दिवे पिप्सायरूवे तुमं अभीयं जाव पासइ पाप्सित्ता जाहे नो संचाएइ तमं निगणंथाओ पावयणाओ चालितए वा खोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते सणियं सणियं पञ्चोसक्कइ पद्योसक्कित्ता पोसहसालाओ पडिणिक्खमइ पडिणिस्खमित्ता दिव्वं पिसायरूवं विप्पजइइ विपजहित्ता एगं महं दिव्यं हस्थिरूवं विउव्वइ विउवित्ता जेणेव पोसहसाला जेणेव तुमे तेणेव उवागच्छइ उवागच्छिता तुम एवं बयासी-हंभो कामदेवासमणोवासया जाव जइणं तुमं अनसीलाई बयाई वेरमणाइंपञ्चक्खाणाई पोसहोवयासाई नछडेसि न मंजेसि तो तं अहं अज्ज सोंडाए गेण्हामि गेण्हित्ता पोसहसालाओ नीणेमि नीणेता उड्दं देहासं उबिहामि उबिहित्ता तिखेहिं दंतमुसलेहिं पडिच्छामि पडिछित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि जहाणं तुमं देवाणुप्पिया अह-दुहष्ट-वसट्टे अकाले वेव जीवियाओ ववरोविनसि तए णं तुमे तेणं दिव्वेषं हत्यिववेणं एवं युत्ते समाणे अभीए जाव For Private And Personal Use Only
SR No.009733
Book TitleAgam 07 Uvasagdasao Angsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy