SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमायण-२ सहोववसाईन छड्डेसि न पंजेसि एवं चेव तेणं दिव्वेणं सप्पासवेणं दोच्च पि तचं पि एवं वृत्ते समाणे अभीए जाव विहरइतए णं से दिब्बे सप्पसवे कामदेवं समणोवासयं अभीयं जाव पासइ पासित्ता आसुरते रुटे कुविए चंडिक्किए मिसिमिसीयमाणे कामदेवस्स सासरस्स कायं दुरुहइ दुरूहित्ता पछिमेणं भाएणं तिक्खुतो गावं वेदेइ वेढित्ता तिक्खाहिं विसपरिगताहिं दाढाहिं उरंसि चेव निकुठेइ तए णं से कामदेवे समणोवासए तं उज्जलं [विउलं कक्कसं पगाढं चंडं दुक्खं दुरहियासं वेयणं सम्मंसहइ खमइ तितिक्खड़ा अहियासेड़।२२१-22 (२५) तएणं से दिव्वे सप्पसवे कामदेवं समणोयासयं अभीयं [अतत्यं अणुब्बिग्गं अयुभियं अचलियं असंभंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाण पासइ पासित्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाओ चालितए वा खोभित्तए वा विपरिणामेत्ते वा ताहे संते तंते परितंते सणिपं सणियं पम्रोसक्कइ पचोसक्कित्ता पोसहसालाओ पडिणिखमइ पडिणिक्खमित्ता दिब्वं सप्परूवं विप्पजहइ विप्पजहिता एगं महं दिव्वं देवरूवं विउच्यइ-हार-विराइयपच्छं (कडग-तुडिय-थंभियभुयं अंगय कुंडल-मट्ठ-गंड-कण्णपीढधारिं विचित्तहत्याभरणं विचित्तमालामलिं-मउड कल्लाणग-पवरवस्थपरिहियं कल्लाणगपवरमलाणुलेवणं भासुरबोदि पलंबवणमालघरं दिव्वेणं वष्णेणं दिव्वेणं गंधेणं दिव्वेणं स्वेणं दिव्वेणं फासेणं दिब्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्याए इड्ढीए दिव्वाए जुईए दिव्वाइ पभाए दिव्बाएछायाए दिवाए अञ्चीए दिव्येणं तेएणं दिव्याए लेसाए] दसदिसाओ उनोवेमाणं पभासेमाणं पासाईयं दरिसणिनं अमिरूपं पडिरूवंदिव्वं देवरूवं विउवित्ता कामदेवस्स समणोवासयस्स पोसहसालं अनुपविसइ अनुप्पविसित्ता अंतलिक्खपडिवण्णे संखिखिणियाई पंचवण्णाई वत्याई पवर परिहिए कामदेवं समणोवासयं एवं वयासी-हंभो कामदेवा समणोवासया घण्णेसि णं तुमं देवाणुप्पिया पुत्रेसि [देवाणुप्पिया कयत्येसि णं तुमं देवाणुप्पिया कयलक्खणेसि णं तुं देवाणुप्पिया सुलद्धे णं तव देवाणुप्पिया माणुस्सए जम्मजीवियफलेजस्स णं तव निगये पावयणे इमेयारूवा पडिवत्ती लदरा पत्ता अभिसमण्णागया एवं खलु देवाणुप्पिया सक्के देविंदे देवराया (वनपाणी पुरंदरे सयक्कऊ सहस्सख्खे मघवं पागसासणे दाहिणड्ढलोगाहिबई बत्तीस-विमाणसयसहस्साहिवई एवणयाहणे सुरिंदे अश्यंबर-वरत्यधरे आलइय-मालइय-मालमउडे नव-हेम-वारुचित्त चंचल कुंडल-विलिहिज़माणगंडे धासुरबोंदी पलंबवणपाले सोहम्मे कप्पे सोहम्मवडेंसए विमाणे समाए सो-हम्माए] सक्कंसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं [तायत्तीसाए तावत्तीसगाणं चउण्हं लोगपालाण अट्टाहं अग्गमहिसीणं चउण्हं चउरासीणं आयरक्ख-देवसाहस्सीणं] अण्णेसिं च वहूर्ण देवाण य देवीण य मझगए एवमाइक्खइ एवं भासइ एवं पनवेइ एवं परूवेइ-एवं खलु देवा जंबुद्दीवे दीवे भारहे वासे चंपाए नवरीए कामदेवे समणोवासए पोसहप्तालाए पोसहिए बंभ-चारी [उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दब्मसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्ति उवसंपञ्जित्ता णं विहरइ नो खलु से सक्के केणइ देवेण वा दाणवेण वा जखेण या रक्खेणं वा किनरेण वा किंपुरिसेण वा महोरगेण या गंधब्बेण वा निगंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामेत्तए वा तए णं अहं सक्कस्स देविंदस्स देवरण्णो एयपटुं असदहमाणे अपतियामाणे अरोएमाणे इहं हव्यमागए तं अहो णं देवाणप्पियाणं इड्ढी [जुई जसो बलं वीरिवं पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमण्णागए तं दिवा णं For Private And Personal Use Only
SR No.009733
Book TitleAgam 07 Uvasagdasao Angsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy