SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमायण-२ मिसिमिसीयमाणे कामदेवं समणोवासयं एवं वयासी-हंभो कामदेवा समणोवासया अप्पत्थिपयत्यिया दुरंत-पंत-लखणा हीणपुण्णचाउद्दसिया सिरि-हिरि-धिइ-कित्ति-परिवञ्जिया धम्मकामया पुत्रकामया सग्गकामया मोक्खकामया धम्मकंखिया पुनकंखिया सग्गकंखिया मोक्खकंखिया धम्पपिवासिया पुत्रपिवासिया सग्गपिवासिया मोक्ख-पिवासिया नो खतु कप्पइ तव देवाणुप्पिया सीलाई वयाई देरमणाई पञ्चक्खाणाई पोसहोववाप्ताई चालित्तए वा खोभित्तए या खंडित्तए वा मंजितए वा उजित्तए वा परिचइत्तए वा तंजइणं तुमं अज्ज सीलाइं [वयाई वेरमाणइ पञ्चक्खाणाई पोसहोववसाई न छट्टेसि न भंजेसि तो तं अहं अज्न इमेणं नीलुप्पल-[गवलगुलिय-अयसिकुसुमप्पगासेण खरधारेण] असिणा खंडाखंडेि करेमि जहा णं तुपं देवाणुप्पिया अट्ट-दुहट्ट वसट्टे अकाले चेव जीवियाओ ववरोविसि तए णं से कापदेवे समणोवासए तेणं दिव्येणं पिसायरूवेमं एवं वुत्ते समाणे अभीए अतत्ये अणुविणे अखुभिए अचलिए असंमते तुसिणीए धम्मज्झाणोवगए विहरइ |१९|-19 (२२) तए णं से दिव्ये पिसायरूवे कामदेवं समणोवासयं अभीयं [अतत्यं अणुब्बिग्गं अखुभियं अचलियं असंभंतं तुप्तिणीयं] धम्मज्झाणोवगयं विहरमाणं पासइ पासित्ता दोच्चं पि तच्चं पि कामदेवं समणोवासयं एवं वयासी हंभो कामदेवा समणोयासया जाव जइणं तुमं अज्न सीलाई [वयाई वेरमणाई पचक्खाणाई पोसहोवदसाइं न छड्डेसि न भंजेसि तोतं अहं अज्जइयेणं नीलुप्पलव-गवलगुलिय-अयसिकुसुमपगासेण खुरधारेणं असिणा खंडाखंडिं करेमि जहाणं तुपं देवाणुप्पिया अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्ञसि तए णं से कामदेवे समणोवासए तेणं दिव्वेगं पिसायरूवेणं दोन्नं पि तचं पि एवं वुते समाणे अभीए जाव विहरइ तए णं से दिव्ये पिसावरूच कापदेवं समणोयासर्व अभीयं जाव पासइ पासित्ता आसुरत्ते रुढे कुविए चंडिक्किए मिसिमिसीयमाणे तिवलियं भिउडिं निडाले साहटु कामदेवं समणोवासयं नीलुप्पल-जाव असिणा खंडाखंडि करेइ तए णं से कामदेवे समणोवासए तं उज्जलं विउलं कक्कसं पगाढं चंडं दुक्ख] दुरहिवासं वेयणं सम्मंसहइ खमइ तितिक्खइ अहियालेइ |२०|-20 (२३) तए णं से दिब्बे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ पासिता जाहे नो संचाएइ कामदेवं सपणोवासयं निग्गंधाओ पावयणाओ चालित्तए या खोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते सणियं सणियं पच्चोसककद पचोसकिकता पोसहसालाओ पडिणिक्खमइ पडिकणिक्खमित्ता दिन्नं पिसायरूवं विप्पजहइ विप्पजहिता एणं महं दिव्वं हत्थिरूवं विज्च्वइ-सत्तंगपइद्वियं सम्पं संठियं सुजातं पुरतो उदागं पिट्ठतो वराहं अयाकुच्छि अलंबकुञ्छि पलंव-संबोदराधरकरं अभुगाय-मउल-मल्लिया-विमल-धवलदंतं कंचणोसी-पविट्ठदंतं आणामिय-चाव-ललिय-संवेल्लियागसोंडं कुम्म-पडिपुण्णचलणं वीसतिनखं अल्लीण-पमाणजुतपुच्छे मत्तं मेहमिव गुलगुलेतं पण-पवण-जइणवेगं-दिव्वं हत्यिरूवं विउब्दित्ता जेणेव पोसहसाला जेणेव कामदेवे सपणोवासए तेणेव उवागच्छइ उवागच्छित्ता कामदेवं समोवासयं एवं वयासी-हंभो कामदेवा समणोवासया [अप्पत्यवपत्थिया दुरतं-पंत-लक्खणा हीणपुन्नचाउद्दसिया जाव जइणं तुम अज्झ सीलाई वयाई रमणाई पच्चस्खाणाई पोसहोववसाइंन छडेसिन भंजेसि तो तं अहं अज सोंडाए गेण्हापि गेण्हित्ता पोसहसालाओ नीणेमि नीणेत्ता उड्ढं वेहासं उचिहामि उचिहित्ता तिक्खेहं दंतमुसलेहिं पडिच्छामि पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि For Private And Personal Use Only
SR No.009733
Book TitleAgam 07 Uvasagdasao Angsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 07, & agam_upasakdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy