SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्ांघो १, अज्पणं १ शयसिरिं पासित्तए तए णं से मेहे कुमारे अम्मापियरमणुवत्तमाणे तुसिणीए संचिद्रुइ तए णं से सेणिए राधा कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं बयासी खिप्पामेव भो देवाणुपिया मेहस्स कुमारस्स महत्यं महाधं महरिहं विज्ञलं रायाभिसेयं उवट्टवेह २१ तए णं ते कोडुंचियपुरिसा [] मेहस्स कुमारसस महत्वं महाधं महरिहं विउलं रायभिसेयं] उवदेवंति तए णं से सेपिए राया बहूहिं गणनायगेहि य जाव संधिवालेहि य सद्धिं संपरिवुडे मेहं कुमारं असणं सोवणियाणं कलसाणं एवं रुप्पमयाणं कलसाणं मणिमवाणं कलसाणं सुवण्णरूप्पमवाणं कलसाणं सुवण्णमणिमयाणं कलसाणं रुप्पमणिमयाणं कलसाणं सुवण्णरुप्पमणिमयाणं कलसाणं भोमेञ्चाणं कलसाणं सव्वीदएहिं सव्वमट्टियाहिं सव्यपुष्फेहिं सव्वगंधेहिं सव्वमल्लेहिं सव्यो सहीहिं सिद्धत्थएहि य सव्वदिए सव्वजुईए सव्ववलेणं जाब दुंदुभिनिग्धोस-नाइयरवेणं महया - महया रायाभिसेएणं अभिसिंचइ अभिसिंचिता करयल - [परिग्ग- हियं दसनहं सिरसावत्तं मत्थए अंजलि | कट्टु एवं व्यासी जय-जय नंदा जय-जय भद्दा जय जय नंदा भदं ते अजिब जिणाहि जियं पालयाहिं जिययज्झे वसाहि अजियं जिणाहि सत्तुपखं जियं च पालेहि मित्तपक्ख [इंदो इच देवाणं चमसे इव असुराणं धरणो इव नागाणं चंदो इव ताराणं ] भरहो इव मनुयाणं रायगिहस्स नगरस्स अन्नेसिं च वहूणं गामागर-नगर- खेड-कव्वड- दोणमुह-मब-पट्टण- आसमनिगम-संवाह-सण्णिवेसागं आहेबच्चं पोरेवच्चं सामित्तं भट्टितं महतरगतं आणा-ईसर-सेगावचं कारेमाणे पालेमाणे महवाहय नट्ट- गीय-वाइय-तंती तल-ताल- तुडिंब घण-मुइंग- पडुप्पवाइचरवेणं बिउलाई भोगभोगाई भुंजमाणे विहराहिं त्ति कट्टु जय-जय-सद्दं पउंजेति तए णं से मेहेरावा जाए- महयाहिमवंत-महंत मलय-मंदर-महिंदसारे जाव रजं पसारी माणे बिहरइ तए णं तस्स मेहस रण्णो तं मेहं रायं अम्मापियरी एवं बयासी-भण जाया कि दलयानो किं पयच्छामो किंवा ते हियइच्छिए सामये तए गं से मेहे राया अन्मापियरो एवं बयासी-इच्छामि णं अम्मयाओ कुत्तियावणाओ स्वहरणं पडिग्गनं च आणिवं कासवयं च सद्दावियं तए णं से सेणिए राया कोटुंबियपुरिसे सहावे सहावेत्ता एवं वयासी- गच्छह णं तुभे देवाणुपिया सिरिघराओ तिणि सदरहरणाई गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ स्वहरणं पहिग्गहं च उवणेह सयसहस्सेणं कासवयं सहावह तए णं ते कोडुवियपुरिया सेणिएणं रण्णा एवं बुत्ता समाणा हदुतुट्ठा सिरिघराओ तिष्णि सबसहस्साई गहाच कुत्तिवावणाओ दोहिं सयसहस्सेहिं रयहरणं पडिग्गनं च उवर्णेति सबहसस्सहेणं कासवचं सद्दावेंति तए णं से कासवए तेहिं कोडुंबियपुरिसेहिं सद्दाविए समाणे तुर- चित्तमादिए जाव हरिसवसविसप्पमाणहियए पहाए कयबलिकम्मे कय- कोज्य- मंगलपायच्छित्ते सुद्धप्पावेसाई वत्थाई पवर परिहिए अप्पमहग्धाभरणालंकियसरीरे जेणेव सेणिए राया तेणेव उवागच्छइ उवागच्छित्ता सेणियं रायं करयलपरिगहियं सिरसावत्तं मत्थए अंजलि कड्ड एवं वयासी-संदिसह देवाणुप्पिया जं मए करणिज्जं तए णं से सेणिए राया कासवयं एवं बयासीगच्छाहिणं तुभे देवाणुप्पिया सुरभिणा गंधोदपूर्ण निक्के हत्थपाए पक्खालेहि सेचाए चउष्फलाए पोत्तीए मुहं बंधित्ता मेहस्स कुमारस्स चउरंगुलवज्रे निक्मण- पाउने अग्मकेसे कप्पेहि तए णं से कासवए सेणिएणं रण्णा एवं वृत्ते समाणे हद्भुतुट्ठ-चित्तमाणंदिए जाव हरिसबस-विसप्पमाणहिएय [करयतपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं सामी ति आणाए विणएणं वय) पड़िसुणेइ पडित्ता सुरभिणा गंधोदएणं निक्के हत्थपाए पक्खालेइ पखालेत्ता सुद्भवणं मुहं For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy